सदस्यः:Anoop Chandrasekar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१) मम नामः अनूप कुमारः आस्ति | २) अहं ब्चों कक्ष्यायां पठामि | ३) मम मातृभाषा तमिल आस्ति | ४) मम मातुः नामः मीनाक्षी आस्ति | ५) मम पितुः नामः चन्द्रसेकर आस्ति | ६) मम सहोदर्याः नामः पूजा आस्ति | ७) अहं बन्गलुरु नगरे अनुवासिन् | ८) मम प्रिय मित्रः आकाशः आस्ति | ९) मम जन्मदिनः १८ ओच्तोबेर् १९९९ आस्ति | १०) मम जन्मस्थलं शिलोन्ग आस्ति |

रक्षाबन्धन[सम्पादयतु]

परिचय[सम्पादयतु]

रक्षाबन्धन श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते ।

सम्बन्ध[सम्पादयतु]

भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः ।

कार्यविधि[सम्पादयतु]

मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति ।

रक्षाबन्धनस्य आर्थं[सम्पादयतु]

आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।

प्रार्थनां[सम्पादयतु]

भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति ।

भ्रातृअस्य वचनं[सम्पादयतु]

भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति ।

ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता: |
भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।

सूत्रबन्धनं[सम्पादयतु]

सूत्रबन्धनस्य पृष्ठे रक्षायाः भावत्वात् रक्षाबन्धनम् इति |
ततः भ्राता अपि भगिन्यै रक्षणस्य वचनं यच्छति ।
हि सूत्रं अविच्छिन्नतायाः प्रतीकत्वेनापि परिगण्यते ।
तानि सूत्राणि एव रक्षासूत्रत्वेन भगिनी स्वभ्रातुः हस्ते बध्नाति । 

एतस्मिन् आधुनिके युगे विदेशे, देशस्य अन्यभागे वा निवसताय भ्रात्रे अपि भगिन्यः रक्षासूत्रं प्रेषयन्ति । काश्चन पत्रालयविभागस्य साहाय्यं स्वीकुर्वन्ति, काश्चन ई-पत्रमाध्यमेन स्वभ्रात्रे रक्षासूत्रं प्रेषयन्ति । ई-रक्षासूत्रस्य चित्राणि अन्तर्जाले प्राप्यन्ते ।

प्रसारमाध्यमानि प्रयोगं[सम्पादयतु]

“भगिनी स्वभ्रातरं रक्षासूत्रं बध्नाति” इत्यस्य गतिमच्चित्राणि अपि अन्तर्जाले प्राप्यन्ते । विडियो कॉन्फरस् -द्वारा अपि जनाः रक्षाबन्धनस्य उत्सवम् आचरन्ति ।



                                            इन्दिरा पर्थसरथ्य  

इन्दिरा पर्थसरथ्य लङ् प्रविख्यात इ.पा.। इन्दिरा पर्थसरथ्यस्य श्रीकरण नमाः र. पर्थसरथ्य। इन्दिरा पर्थसरथ्य एकस्मिन् महन् तमिल लेखक अस्थि। इन्दिरा पर्थसरथ्य पद्म श्री प्रशस्ति २०१० वर्षे लब्धवान। इन्दिरा पर्थसरथ्यस्य कुटुम्बं इयेन्गर कुटुम्बं अस्थि। इन्दिरा पर्थसरथ्यस्य जन्मं १०/०७/१९३० वर्षे अस्थि। इन्दिरा पर्थसरथ्य विविध कथाम्, नाटकं एवं उपन्यास कथां लिखित। इन्दिरा पर्थसरथ्य साहित्य अकादेमी अवर्द (१९९९), संगीत नतक अकादेमी अवर्द (२००४) एवं अनेका प्रशस्ति लब्धवान। इन्दिरा पर्थसरथ्यस्य कतिचन कथा पुस्तकं- थिरैगलुक्कु अप्पाल् ।

                               कुरुथि पुनल् (साहित्य अचादेम्य अवर्द) ।  
                               आकस थामरै ।           
                               हेलिचोप्तेर्गल् खॆश्हे इरङ्गी वित्तान ।  
                               मयमन वेत्ति ।  
                               थीवुकल् ।  
                               येसुविन ठोश्हर्गल् ।  
                               सुथन्थिर भूमि ।  
                               कृष्ण कृष्ण ।                         

इन्दिरा पर्थसरथ्यस्य कतिचन नाटक पुस्तकं- उच्चि वेय्यिल्

                                पोर्वै पोर्थिय उदल्गल् 
                                आउरङ्गशेब् 
                                नन्दन कथि 
                                रमनुजर                         

इन्दिरा पर्थसरथ्यस्य सामान्यतः आयुस् ८७ अस्थि। इन्दिरा पर्थसरथ्यस्य जन्मक्षेत्रम् कुम्बकोनं, तमिल नादु, भरतं अस्थि। इन्दिरा पर्थसरथ्यस्य सामान्यतः निवास स्थानः चेन्नै, तमिल नादु, भरतं अस्थि।