सदस्यः:Anusha raghav/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फिबोनाचि सङ्ख्या: इटली देषस्य लियोनार्डो फिबोनाचि इति गणितज्ञस्य आविष्कार:। पीसा इति ग्रामे स: जात:। तस्य पुस्तकम् 'लिबर् अबाचि' बहु प्रसिद्ध: अस्ति। इदम् पुस्तके 'फिबोनाचि सङ्ख्याया:' अतिविस्तर-वर्णना स: अददत्। सङ्ख्याया: अनुक्रम: ०,१,२,३,५,८,११,१९... अस्ति। एष: अनुक्रमस्य उदाहराणि प्रकृत्याम् दृश्यते। सूर्यकान्तीषु, अनानस-फलेषु, मकरेषु, नक्षत्रमत्स्येषु च सन्ति। अस्माकम् हस्तेषु अपि फिबोनाचि सङ्ख्याया: अनुक्रम: उपस्थित:।एषा: सङ्ख्याया: सौन्दर्यम् गुरुत्वम् च गणितज्ञान् कुतूहल-विषयम् अस्ति। तर्हि गणितस्य प्रभाव: अनिर्वचनीय। फिबोनाचि सङ्ख्या: -०,१,१,२,३,५,८,१३,१८ ०+१=१


१+१=२

२+१=३

३+२=५

५+३=८

८+५=१३

१३+८=२१

अ(न)=अ(न-१)+अ(न-२)

अपि

३/२=१.५

५/३=१.६६

८/५=१.६६६६६

१३/८=१.६२५


अ(न)/अ(न-१)~φ

"φ" ,एतद "गोल्देन रेटियो" अस्ति।

गोल्देन रेटियो =१.६१८

अ(न)=(φ^न-(१-φ)^न)/२.२३

अपि

φ=१+१/φ

"गोल्देन रेटियो" विविदा: कलाक्रत्याम् शिल्पशास्त्रे प्र्योगम अस्ति। फिबोनाचि दिवसा: "नोवेम्बर २३" अस्ति।