सदस्यः:Arundati ajjay narkar/गुजरातस्य तीर्थस्थानानि समप्रदायाश्च-6

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

धर्मधुरा-धारणसमये सहजानन्दस्वामी गुरो: सकाशात वरद्वयम् अयाचत यद 'भवताम् सत्सङ्गिन: प्रारब्धे यदि भावि एकस्य वृश्चक्दन्शतुल्यम् भवतु, किन्तु भवताम् सतसङगिनस्तु तद मा भूत् । '

धर्मधुरा धारणात् नातिचिरम् स्वयम् नूतनम् 'स्वामिनारायण' महामन्त्रम् दत्वान् । स: 'भगवान् स्वामिनारायणम्' नाम्ना प्रसिद्धिम् प्राप्तवान्। भगवत: परोप्कार-परायणता, धर्मपरित्राणव्रत:, सर्वेषा परमश्रेय:पथ संरक्षणनिमितं विचरणसातत्यम् आसीत्।

अध्यात्मस्य सरवोच्चशिखरे तान् स्थापयामास । मन्दिराणि शास्त्राणि च विरच्चय यावत्-चन्द्रदिवाकरौ पृथिव्याम् मुक्तिमार्ग: उद्घाटित: ।

तस्मात् भगवत: स्वामिनारायणस्य नाम समाजोत्थान्-कारकत्वेन प्रचलितम् । स्वार्थ सिद्धार्तम कदापि जीवहिन्सा न कार्या शिक्षापत्र्यामिति भृशम् प्रतिपादितम् । अध्यात्मपथम् जिगमिषुणाम् कृते अयम अध्भुत: असाधारणो मार्गदर्शको ग्रन्थ: ।

अस्मिन् वचनामृते ग्रन्थे गुजरातस्य तीर्थस्थानानि समप्रदायाश्च