सदस्यः:Bandana dhir

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शिक्षामुद्रापरीपाश्वौ द्वावेतौ गुरूशिष्यौ

 सर्वादौ का नाम शिक्षेति जिज्ञासा समुदेति अस्माकं मानसपटले तत्समाधातुं मनोबैज्ञानिकाः प्रवदन्ति यत् जन्मन आरभ्य मृत्युम्यावत् निरन्तरं प्रचाल्यमाना काचित् प्रक्रिया भवति शिक्षा इति।

सा च त्रिविधा - - औपचारिकशिक्षा।

- अनौपचारिकशिक्षा।

- यादृच्छिकीशिक्षा।

- विद्यालय-महाविद्यालय-विश्वविद्यालयेषु या शिक्षा पाठ्यते सा औपचारिकशिक्षा।

- औद्योगिनां गृहस्थानां च कृते गृहे स्थित्वा शिक्षा पठनार्थं या प्रक्रिया चलति सा अनौपचारिकशिक्षेति कथ्यते।

- येन केन प्रकारेण यस्मात् कस्मादपि या शिक्षा प्राप्यते सा यादृच्छिकीशिक्षा निगद्यते।

मालविकाग्निमित्रे कवि कुलगुरुमहाकविकालिदासेन शिक्षकस्य लक्षणमुच्यते-

श्लिष्टाक्रिया कस्यचिदात्मसंस्था

सङ्क्रान्तिरन्यस्य विशेषयुक्ता।

यस्योभयं साधुु स शिक्षकाणां

धुरिप्रतिष्टापयितव्य एव।।

न केवलमेषा विद्यार्थ्युपयोगिनी अपितु अध्यापकोपयोगिन्यपि। इदं तथ्यं मनोबैज्ञानिकैरङ्गीकृतम्। प्रफेसर कृष्णकुमारेणोक्तम्यत् पाठकै सह पाठकानां कृतेऽपि शिक्षा अहर्निशं शिक्षयति।

आचार्य पुर्वरूपम्;अन्तेवास्युत्तररूपम्, विद्यासन्धिः, प्रवचनं सन्धानम्।।

( तैत्तिरीयोपनिषत् )

पुर्वं तावत् शिक्षा गुरूकेन्द्रितमासीत् परन्तु सम्प्रति छात्रकेन्द्रिता शिक्षा प्रचल्यमानेति दरीदृश्यते लोके। साम्प्रतं शिक्षा अर्थकरी अस्ति मोक्षकरी न; परिवर्त्तितम् आभाणकम् पूर्वजानां यत्, "सा विद्या या विमुक्तये"आसीत् इदानीं तत् "सा विद्याया नियुक्तये" अभवत्। किञ्च वेदवाक्यमपि परिवर्त्तितम् यथा.... विद्ययाऽमृतमश्नुते यदासीत् तत् परिवर्त्य विद्ययाऽर्थमश्नुते अभवत्। अत एव समस्याः वर्धन्ते।

तासां विद्यानाम् उपरि इतोपि दृष्टि देया। दारिद्रयसीमारेखायां ये सन्ति तेषाम् उपरि इतोऽपि शिक्षयाः दृष्टिपातः करणीयः। यतोहि ज्ञानाभावे सति मनुष्यस्य स्वभावोऽपि नष्टः भवति। सर्वशिक्षाभियानं यन्नाम्ना केवलं चलति तदवलोक्य सार्थकः करणीयः। कक्ष्यायां सर्वेरपि स्व स्व भाषया स्व स्व विषयः बोधनीयः। छात्राः भाषाविदः भवन्ति चेत् चतुर्दिक्षु यत्र कुत्रापि गच्छन्ति तत्र आत्मीयता वर्धते। वसुधैव कुटुम्बकम् इति भावना सर्वत्र प्रसरिष्यति। स्वच्छभारतम् तदा भविष्यति यदा स्वच्छमनः भविष्यति। अतः सर्वेऽपि शिक्षया एव स्वीयां संस्कृतिम् विज्ञाय सुसंस्कारवन्तः सन्तः सुसंस्कृतजीवनं यापयिष्यन्ति इत्यत्र नास्ति लेशोऽपि संशयः।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Bandana_dhir&oldid=449683" इत्यस्माद् प्रतिप्राप्तम्