सदस्यः:Bharathi.achaar/सांस्कृतिक भेदा: 26

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१ सांस्कृतिक भेदा: २ उत्तरपूव्रविभाग: ३ पूव्रविभाग: ४ मध्यविभाग: ५ पश्चिमविभाग: ५ भाषा एवं विवाहव्यवस्था

सांस्कृतिक भेदा:[सम्पादयतु]

भारत: देश: विविधसमुदायस्य लोका: वस्न्ति यथा हिदुं: मुस्लिम: ख्रिस्ती पारसी सांस्कृतिक भेदा दॄश्यन्ते।भारते आदिवासिबंधूनां प्रमाणम् अधिकमस्ति। स: देश: सांप्रदायिकहीन: , जातीनां भिन्न-भिन्न नामानि सन्ति।

यथा रानीपरज: भूमिजन: वनवासी संविधानानुसारं अनुसूचितजाति च। जातिनां समावेश: कृत: तां जातिम् अनुसूचितजनजातिं कथयाम:। सव्रै: लक्षणै: सह काअपि स्पष्टव्याख्व्या नास्ति।२००१ वष्रानुसारं जनसंख्यागणनानुसारं भारतस्य जनसंख्याया: ८% अनुसूचितजनजातीनां भवति।

आदिवासीबंधूनाम् जनसंख्व्यानुसारं भारते चत्वार: विभाग: सन्ति।

  • उत्तरपूव्रविभाग: अस्मिन् विभागे नागालेन्ड त्रिपुरा आसम समावेशो भवति। २००१ वर्षानुसारं १२% आदिवासिजानां वर्तन्ते।
  • पूव्रविभाग: अस्मिन् विभागे बिहारस्य समावेशो भवति। २००१ वर्षानुसारं १७% आदिवासिजानां वर्तन्ते।
  • मध्यविभाग: अस्मिन् विभागे मध्यप्रदेश: समावेशो भवति। २००१ वर्षानुसारं तत्रापि आदिवासिजानां सख्या ४२% वर्तन्ते।
  • पश्चिमविभाग: अस्मिन् विभागे गुजरात-राजस्थान-महारष्ट्राणां समावेशो भवति। २००१ वर्षानुसारं तत्रापि आदिवासिजानां सख्या २८% वर्तन्ते।

भाषा एवं विवाहव्यवस्था[सम्पादयतु]

एक्स्मिन् प्रदेशे निवासतां लोकानां भाषायां भिन्नता लक्ष्यति।आदिवासिसमाजस्य एवं पंचमहालस्य आदिवासिसमाजस्य एवं पंचमहालस्य भाषायां भिन्नता बुध्यते। तेषां मुख्याभाष: भील: काथोडी कोटपाली सन्ति।