सदस्यः:Chandrika sathyamurthy/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अर्थालङ्कारः
अर्थालङ्कारः
अर्थालङ्कारः


ये अलङ्काराः अर्थेन काव्ये चमत्कारम् उत्पादयन्ति, न तत्र शब्दस्य प्राधान्यम्, ते अर्थालङ्काराः(Arthalankara) उच्यन्ते । उपमा, रूपकम्, उत्प्रेक्षा, दृष्टान्तः इत्यादयः अर्थालङ्काराः सन्ति । श्लेषः शब्देन अर्थेन च उभयेन चमत्कारमुत्पादयति, अत एव एषः उभयकोटिषु पतति । अधोलिखिता अर्थालङ्काराणाम् सूची अस्ति।

  1. उपमालङ्कारः
  2. रूपकालङ्कारः
  3. उत्प्रेक्षालङ्कारः
  4. अप्रस्तुतप्रशंसालङ्कारः
  5. प्रतिवस्त्वलङ्कारः
  6. अपह्नुत्यलङ्कारः
  7. श्लेषालङ्कारः
  8. उत्प्रेक्षालङ्कारः
  9. सन्देहालङ्कारः
  10. विरोधालङ्कारः
  11. वक्रोक्त्यलङ्कारः
  12. दृष्टान्तालङ्कारः
  13. व्यतिरेकालङ्कारः
  14. अनन्वयालङ्कारः
  15. उपमेयोपमालङ्कारः
  16. परिवृत्त्यलङ्कारः
  17. क्रमालङ्कारः
  18. प्रतीपालङ्कारः
  19. दीपकालङ्कारः
  20. विभावनालङ्कारः
  21. विशेषोक्त्यलङ्कारः
  22. समासोक्त्यलङ्कारः
  23. अतिशयोक्त्यलङ्कारः
  24. अन्योक्त्यलङ्कारः
  25. निदर्शनालङ्कारः

can't use in sandboxअर्थालङ्काराः]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः‎]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxसर्वे अपूर्णलेखाः]]

अर्धचालकाः उत्पादनम्
अर्धचालकाः
अर्धचालकाः


जटिल इलेक्ट्रॉनिक उपकरणानां विश्व-प्रयुक्त सेमीकंडक्टरानाम (अर्थात चिप) निर्माण प्रक्रियायस्य एव अर्धचालक उत्पादन वा निर्माण वदन्ते । अस्यार्थ मुख्यतः एकः अर्धचालक ‍(यथा सिलिकन‌)  उपरे अस्य  ऑक्साईड यौगिकस्य अत्यल्प त्वक् उत्पादनस्य क्रिया मुख्य अस्ति । सिलिकनस्य यः रूप यो सर्वाधिक प्रयुक्ताः, अया wafer अर्थात जरायु (झिल्ली) वर्तन्ते । अय जरा अद्यः ५० नैनोमीटर अपि न्यूनतर सन्ति - अर्थात एकः परमाणु-वेषु अल्पअधिक ।

अथ निर्माण प्रक्रिया अति कठिन वा अति सूक्ष्माः । अस्य कारणे भारत वर्षे अस्य उत्पादन शून्यसम अस्ति । 


can't use in sandboxचिप निर्माण]] can't use in sandboxविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]

अर्नेस्ट वाल्टन
अर्नेस्ट वाल्टन
अर्नेस्ट वाल्टन

सः विख्यातः पुरुषः।

can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]

अर्नेस्ट रदरफोर्ड
अर्नेस्ट रदरफोर्ड
अर्नेस्ट रदरफोर्ड

सः विख्यातः वैज्ञानिकः।

can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]

एषा गङ्गया: एका सहायकनदी अस्ति |

अलकनन्दा देवप्रयागे वहति


can't use in sandboxनद्यः|अलकनन्दा]] can't use in sandboxभारतीयनदीसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]

अर्नेस्ट वाल्टन
अर्नेस्ट वाल्टन
अर्नेस्ट वाल्टन

सः विख्यातः पुरुषः।

can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]

अलवर

अलवर (हिन्दी: अलवर, आङ्ग्ल: Alwar) राजस्थानराज्ये स्थितस्य अलवरमण्डलस्य केन्द्रम् अस्ति ।

can't use in sandboxराजस्थानस्य प्रमुखनगराणि]] can't use in sandboxराजस्थानराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]

अलाबामा
अलाबामा
अलाबामा

अलबामा संयुक्त राज्‍य अमेरिका देशस्‍य राज्यः अस्‍ति। राज्यस्य राजधानी मांट्गोमेरी

can't use in sandboxविभिन्नदेशसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]

अलास्का
अलास्का
अलास्का

अलास्का संयुक्त राज्‍य अमेरिका देशस्‍य राज्यम् अस्‍ति। राज्यस्य राजधानी जुन्यु नगरम् ।

can't use in sandboxविभिन्नदेशसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]

उस्ताद् अलि अक्बर् खान्

उस्ताद् अलि अक्बर् खान् (Ali Akbar Khan) (क्रि.श. १९२२ तमवर्षस्य एप्रिल् मासस्य १४दिनाङ्कतः क्रि.श. २००९तमवर्षस्य जून् मासस्य १८पर्यन्तम् ) इति नामकः प्रख्यातः सरोद् इति सङ्गीतवाद्यस्य वादकः । समग्रे विश्वे अनेन कृतसङ्गीतगोष्ठीनां कारणेन भारतीयसङ्गीतपदधतेः सरोद् वाद्यस्य च परिचयः प्रचारः च अभवत् ।

पृष्ठभूमिः शिक्षा च[सम्पादयतु]

अलि अक्बरखानः क्रि.श. १९२२ तमवर्षस्य एप्रिल मासस्य १४दिनाङ्के बाङ्ग्लादेशस्य शिवपुरमण्डलस्य कोमिल्ला इति ग्रामे अल्लावुद्दीन खान मदीना बेगम् इति दम्पत्योः पुत्रत्वेन जातः। अस्य पिता अल्लावुद्दीनः अनेकवाद्यानि वादयति स्म। स्वस्य जीवितकाले सेनिया मैहर् घराणायाः रूपम् एव परिवर्तितवान् । बाल्ये एव पितुः गुरुत्वेन गानं वादनं च शिक्षितवान् । आरम्भे अल्लावुद्दीनः पुत्राय वाद्यानि एव अशिक्षयत् । क्रमेण् अकेवलं सरोदवादनार्थं नियतं कृतवान् । अनेकवर्षाणां कठिणश्रमेण तस्य २०तमे वयसि प्रथमं सरोदवदनस्य गोष्ठीम् कृतवान् । कतिपयवर्षाणां पश्चात् जोधपुरमहारजस्य अस्थाने गोष्ठिं कृत्वा आस्थानस्य सङ्गीतविद्वान् इति नियोजितः।

विदेशप्रवासः[सम्पादयतु]

न केवलं भारतदेशे किन्तु अन्यदेशेषु अपि सङ्गीतगोष्ठीं सञ्चालयित्वा सरोद् वाद्यस्य परिचयं कारितवान् । क्रि.श १९५६तमे वर्षे कोलकतानगरे " अलि अक्बर् खान् कालेज़् आफ् म्यूसिक् " इति सङ्गीतशालां स्थापितवान् । क्रि.श. १९५८ तमे वर्षे अमेरिकादेशे, क्रि.श १९८५ तमे वर्षे स्विट्ज़र्ल्यांण्डदेशे च सङ्गीतशालाशाखाः आरब्धवान्।

सङ्गीतशैली[सम्पादयतु]

सरोद्वाद्यस्य वादने काचित् विशिष्टां शैलीं रूढिपथे आनीतवान् अलि अक्बर् खानः भारतस्य सङ्गीतस्य प्रथमम् एल्.पि.अभिलेखं पश्चात्त्यदेशे ध्वनिमुद्रणं कृतवान् इति अस्य विशेषः।

जुगलबन्धि[सम्पादयतु]

स्वस्य समाकालीनैः पण्डितः रविशङ्करः, पण्डित निखिल् ब्यानर्जी, डा. एल्. सुब्रह्मण्यम् इत्यादिभिः सङ्गीतविद्वद्भिः अलि अक्बर् खानः युगालन्धगानगोष्ठीं कृतवान् । एते कार्यक्रमाः लोकप्रियाः अपि अभवन् ।

प्रशस्तयः[सम्पादयतु]

क्रि.श. १९८९ तमे वर्षे अलि अक्बर् खानः पद्मभूषणप्रशस्तिं, क्रि.शाल् १९८९तमे वर्षे पद्मविभूषणप्रशस्तिं च क्रि.श. १९९१ तमे वर्षे मेकार्थर् फेलोशिप् पुरस्कारं च प्राप्तवान् ।

बाह्यानुबन्धाः[सम्पादयतु]