सदस्यः:Jayesh.b.khanwani

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लक्ष्मिनरसिम्हः चरिः
— Wikipedian —
नाम जयेष् बि खन्वनि
जन्म जयेष्
२० जुल्य् १९९७
एरोद
वास्तविकं नाम जयेष्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः एरोद
भाषा कन्नद, एङ्लिष्, हिन्दि, तेल्गुए, तमिल्
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
विद्या बि.कोम्(होनोर्स्)
प्राथमिक विद्यालयः स्त्।पौल्स् एङ्लिष् सषलय
विद्यालयः स्त्।पौल्स् एङ्लिष् सषलय
महाविद्यालयः जैन् कोल्लेगे
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः क्रिक्केट
धर्मः हिन्धु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (तेलुगु-खलेज, बिल्ल, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) jayesh9243000@gmail.com
फ़्एसबुक jayesh khanwani

मम् नाम् जयेष् । मम् जन्म् दिनक २०/०७/१९९७ । मम् पित्र्सय नाम् बन्सिधर् खन्वानि । मम् मात्रु नाम् सोनिया खन्वानि अ । अहम् ब् कोम् होनोअर्स् च्रिस्त्यम् पटामि । मम् विद्यालस्य नाम् भारथि विद्या भवन् । अहम् १८ वष्रया अस्ति । मम् जन्मस्थल ईरोद् अस्ति । अहम् सह पतिनह स्रेहम् पटामि । मम् प्रियतम क्रीद क्रिकेट अस्ति । मम् महेच्छता क्रिकेट क्रिद अस्ति । मम् धेय एम् वि ए अस्ति । मम् प्रियतम क्रिडालु सचिन् तेन्दुल्कर् । मम् प्रियत्म देष भाराथ अस्ति । मम् प्रियतम् कप्तेन् यम् यस् धोनि अस्ति । अहेम् च्रिस्त उनिवेर्सित्य पटामि । अहेम कोम्मेर्के विषय पटामि । मम् प्रियतम् विषय सम्स्क्रुतम् । मम् आधिकतम प्रियतम विषय गणित अस्ति । मम् प्रियतम् पुस्तकस्य नाम् प्ल्यि इट इन म वे। इदम पुस्तकम सचिन् तेन्दुल्कर् लिखति । सचिनतेण्डुलकरः प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् 'क्रिकेट्क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव। सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र आस्ट्रेलिया भारतयोः द्वितीयं टेस्ट् प्रवृत्तम् ।

वेस्ट-इण्डिसदेशीयेन ब्रियानलारेण ११,९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम् अपि अतिशय्य सचिनेन विक्रमः क्रियेत इति केनापि न ऊहितम् आसीत् । सचिनस्य क्रीडाङ्गणप्रवेशावसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमात्रम् अपेक्षितम् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । पीटरसिडलस्य प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम्।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Jayesh.b.khanwani&oldid=422814" इत्यस्माद् प्रतिप्राप्तम्