सदस्यः:Karunakirtivasan/WEP 2018-19

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

के पि किट्टप्पा पिल्लाइ ।

के पि किट्टप्पा पिल्लै कर्णाटकशास्त्रीयसङ्गीतस्य भरतन्रुत्यस्य च कश्चित् महान्रुत्यकारः गयकः कृतिकारः नटुवनार् च अस्ति । सः क्रि.श. १९१३ तमे वर्षे माए मासस्य पञ्चमी दिनाङ्के पन्दनल्लुर् मन्डले अजायत ।पिता सङ्गीत कलानिधि श्रीमन् पोन्नैया पिल्लै । तस्य सहोदराः सहित Tanjore Quartet विख्यात: अस्ति ।

शिक्षण

तस्य सङ्गीतगुरुः विद्वान् नटेष शस्त्रि अस्ति । ततः परम तस्य पितात् सङ्गीत शिक्षणम् लब्ध:। पितामहात् भरत्न्रुत्यम् परिगतः । मडरासे बेङ्गलोरे अह्म्देबादे च शिक्षणम् अकरोत् ।

(१९७४)

प्रशस्तिपुरस्काराः

सङ्गीत नाटक अकादेमि (१९७४)

सङ्गीत कला आचर्य ( मुसिक् अकादेमि १९८१)

इसै पेरारिग्नार् (१९८५)

काल तिलकम् (१९८६)

कालिदास सम्मान्

कार्याणि

प्रथमम् सङ्गीत शिक्षक अभवत् । ततः परम भरतन्रुत्य शिक्षकमभवत् । नवसन्धि न्रुत्य , पन्चमूर्थि कोतुवम् ,सरभेन्द्र भूपाल कोरवन्जि च न्रुत्यम भावित। अन्नामलै विद्यालये कार्यम् अकरोत् ।

http://kittappanatyalaya.org/

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Karunakirtivasan/WEP_2018-19&oldid=436181" इत्यस्माद् प्रतिप्राप्तम्