सदस्यः:Madan basavaraj/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                 मानवविकासस्य गतिशीलता

जातिविकासान्कस्य विषयेविश्वस्य १७३ पन्चिकृतदेशेषु भरतदेषस्य १२४ तमः क्रमोअस्ति ।

तत्प्पलष्रुतिरुपेण १००० पुरुषेषु सत्सु ९३३ स्त्रीयाः सन्क्या इति विचारास्पदम् ।

बालकस्य बालिकान्नन्च बुद्धिप्रमाणं समानमस्ति । अतः तयोः शिक्षणग्रहणाधिकारे साम्यं भवतु ।

गृहकार्येसंल स्त्रिणां मानवविकासे महत्वंपरेपूर्णां योगदानमस्ति ।

महिलासशाक्तिकरणम्-

भरतियसंविधाने स्त्रिपुरुषयोः साम्यमस्ति ।

स्रियः समगृस्य मानवविकासस्य प्रक्रियायां केन्द्रबिन्दुत्वेन स्थिताः सन्ति ।

भारते स्त्रीणां संख्या २००१ वर्षे ४९ कोटी ७० लक्षाधिकास्सन्ति ।

राष्टीयनीति उपदेशाः इत्थं वर्तन्ते ।

१) स्त्रीणां सर्वागिणाः विकासः साधितः संभवेत् ।

२)स्त्रीपुरुषयोः समानता भवेत् ।