सदस्यः:Manasa.manoj05

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:User sandbox जोवान् रोलिङ्ग् इति स्त्री उपन्यासकारी अस्ति। सा चलनचित्रकारी, परोपकारी च। तस्य लेखनाम 'जे के रोलिङ्ग' अस्ति। सा प्रख्यात "हारी पाटर्" इति ग्रन्थ शॄङ्कलाया: लेखिका इति जगति प्रसिध्दा अस्ति। अध्यतन पर्यन्तं चत्वारिंशत् कोटि पुस्तकानि विक्रीतानि। ऐतत् एका स्त्रीलेखिकाया: महान् उपलब्धि अस्ति। "हारी पाटर्" ग्रन्थस्य लोकप्रियता कियत् इति चेत्, तस्य अष्ट चलनचित्राणि "वोर्णर् ब्रदर्स्" इति सम्स्थ्यया रचितानि। एतत् रोलिङ्गस्य "हारी पाटर्" ग्रन्थानां लोकप्रियाः प्रमाणं। एवम् स्त्री लेखिका जे के रोलिङ्ग त्रिंशत् वर्षीय युवसमये एव अरब् पति अभवत्।

जे के रोलिङ्ग महान् लेखिका इङ्लेन्ड देशस्य येट् (Yate) नगरे ३१ जुलै १९६५ तमे वर्षे जन्म अभवत्। तस्याः मातुः नाम आन् रोमिङ्ग ( Anne Rowling) पितुः नाम पीट्रर् जेम्स् रोलिङ्ग ( Peter James Rowling). १९८२ तमे वर्षे रोलिङ्ग फरेन्च् भाषया तथा आङ्ग्ल साहित्य विषये अपि बी.ऐ पदवी प्राप्तवती। सा स्वाभाविकेन शान्ता तथा समर्था विधार्तिनी आसीत्। तस्याः विश्वविध्यालये कुशली विध्यर्थिनी इति प्रशिद्धा आसीत्। सा १९८६ वर्षे लन्डन् नगरे 'आम्नेस्टी इन्टर्नाश्न्ल्'(Amnesty International) इति सम्स्थायाम् उध्योगम् प्राप्तवती। तत्प्श्चात् १९९० वर्षे मन्चेस्टर् (Manchester) इति नगरे सा 'चेम्बर् ओफ् कामर्स्' (Chamber of Commerce) सम्स्थायाम् उध्योगम् प्राप्तवती। एकदा सा रेल्याने प्रयाणं कर्तुं समये, रेल्यानं चत्वारः घन्ठायाः विलम्बम् अभवत्। तदा 'हारि पाटर्' इति बालकस्य इन्द्रजालविध्यालये पठन समयसम्भवा नाम विषयं पुस्तकरूपेण लिखितुम् उपायम् मनसि अस्फुरत्। एवम् हारि पाटर् इति लोक प्रिय व्यक्तित्वम् रोलिङ्गस्य मन​:पठले सञ्जात​:।

तत्काले तस्या: माता दिवङ्गता। एतत् सम्भवेन सा बहु दु:खिता अभवत्। तत् दु:खं हारि पाटर् पुस्तके अपि वयम् द्रष्टुं शक्येन्ते। सा स्वस्य जीवने धनम् सम्पादयित्वा विविध जीवन घटनाभिः दृष्ट्वा उदारचरिता अभवत्। सा 'मल्टिप्ल् स्क्लिरोसिस्' नाम रोगाय संशोधक संस्थायै बहु धनं ददाति। सा बाल्यविकासाय तथा दरिद्रता दूरी कर्तुं बहु श्रमं करोति।

प्रसिद्ध रचया:

 [पाटर् पुस्तकानि]

१९९७- फिलोसोफेर्स् स्तोन् १९९८- चेम्बर् आफ् सीक्रेट्स् १९९९- प्रिसोन्नेर् आफ् आस्कबान् २०००- गोब्लेट आफ् फैयर् २००३- ओडर् आफ् दे फीनिक्स् २००५- हाफ् ब्लड् प्रिन्स् २००७- डेथ्ली हालोस्

२०११- काशोल् वेकेन्सी २०१३- कुकूस् नेस्त् २०१४- द सिल्क् वर्म​ २०१५-कारियर् आफ् ईविल्

प्रसिध्द प्रशस्त्याः - नेस्ट्ले स्मार्टीस् बुक् प्रैस् - किड्स् चोइस् अवोर्ड् फोर् फेवोरेट् बुक् - आन्ड्रे नोर्टन् आवार्ड्

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Manasa.manoj05&oldid=426057" इत्यस्माद् प्रतिप्राप्तम्