सदस्यः:Meghana N Reddy/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आन्ध्रप्रदेशस्य सागतरतीराणी
विशाखपट्टणस्य सागतरतीराणी
विशाखपट्टणस्य सागतरतीराणी

[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशराज्ये]] विशाखपट्टणप्रदेशे सुन्दराणि सागरतीराणि सन्ति । एतेषु सागरतीरेषु रामकृष्णबीच्, लासन्सबे , ऋषिकोण्ड (८ कि.मी) अतिप्रसिद्धानि सन्ति । भीमुनिपट्टणम् बीच् (२५ कि.मी) विशाखापट्टणतः एतावत्पर्यन्तं विस्तृतम् अतीवदीर्घं तीरम् अस्ति । पार्श्वे एव २५ कि.मी.यावत् सागरतीरे वाहनमार्गोऽप्यस्ति । अत्र सागरस्य गभीरता अल्पास्ति । अतः जनानां अतीव आनन्दः भवति । शार्कमीनानां वासः अपि अत्र नास्ति । नगरवाहनस्य सम्पर्कः अस्ति । मछलीपट्टणसमीपे माङ्गिनपुडि बीच् (२३ कि.मी) वोडरेवु बीच नेल्लूरुसमीपे मैपाडबीच अतीवकर्षकाणि सागरतीराणि सन्ति । आन्ध्रप्रदेशे पूर्वभागे उत्तरतः दक्षिणं प्रति बहूनि सागरतीराणि सन्ति ।


आपत्कालः

आपत्कालनिर्णयार्थं (Emergency Powers) राष्ट्रपतिः समर्थः । अस्योल्लेखः भारतीयसंविधानस्य ३५२ अनुच्छेदे प्राप्यते । भारतस्य मन्त्रिमण्डलं लिखितरूपेण आपत्कालस्य कारणं राष्ट्रपतये यच्छेत् । तत एव राष्ट्रपतिः आपत्कालस्य घोषणां कुर्यात् । मन्त्रिमण्डलद्वारा उक्तानि कारणानि यदि राष्ट्रपतिना अवगतानि, तर्हि तेन आपत्कालस्य घोषणा क्रीयते । आपत्कालस्य प्रकारत्रयम् अस्ति –१. राष्ट्रियापत्कालः, २. प्रादेशिकापत्कालः ३. आर्थिकापत्कालः राष्ट्रियापत्कालः

सम्पूर्णभारतस्योपरि युद्ध-सैन्यविद्रोह-सुरक्षासङ्कटाः आपतन्ति चेत्, राष्ट्रियापत्कालस्य घोषणां कर्तुं शक्नोति राष्ट्रपतिः । भारते वारत्रयं राष्ट्रियापत्कालस्य घोषणा कृता अस्ति । प्रप्रथमा आपत्कालघोषणा १९७२ तमे वर्षे प्रधानमन्त्रेः जवाहरलाल नेहरू इत्यस्य काले अभूत् । तस्मिन् वर्षे चीन-देशेन भारतस्योपरि आक्रमणं कृतमासीत् । अतः डा. सर्वपल्ली राधाकृष्णन् आपत्कालं अघोषयत् । द्वितीया आपत्कालघोषणा १९६५ तमे वर्षे भारत-पाकिस्थानयोः युद्धकाले अभूत् । तृतीयापत्कालघोषणायै १९७५ तमे वर्षे प्रधानमन्त्रिपदारूढा इन्दिरा गान्धि आन्तरिकसुरक्षायाः कारणं दत्त्वा आपत्कालस्य याचनाम् अकरोत् । फखरुद्दीन अली अहमद तदा राष्ट्रपतिः आसीत् । सः राष्ट्रियापत्कालस्य घोषणामकरोत् ।

आपत्काले व्यक्तेः स्वतन्त्रतायाः अधिकारस्तु समाप्तः न भवति । परन्तु भारतीयसंविधानस्य एकोनविंशततमे (१९) अनुच्छेदे लिखिताः नागरिकस्य षडाधिकाराः निलम्बिताः भवन्ति । ते षण्णियमाः यथा – • अभिव्यक्तेः स्वतन्त्रता • शान्तिपूर्वकं, निःशस्त्रं सम्मेलनम् • परिषदः, सङ्घस्य वा रचनायाः स्वतन्त्रता • भारते, भारतस्य राज्येषु च स्वातन्त्र्येण परिभ्रमणस्य स्वतन्त्रता • भारतस्य राज्येषु स्थानानतरं कृत्वा आवासस्य स्वतन्त्रता • वृति-उपजीविका-व्यापारादीनां स्वतन्त्रता राष्ट्रियापत्काले संसदः सत्रम् एकवर्षं यावत् स्थगयितुं शक्नुमः । परन्तु आपत्कालसमाप्त्यन्तरं संसदं षण्मासादधिकं स्थगयितुं न शक्यते । प्रादेशिकापत्कालः

संविधानविरोधीनि कार्याणि राज्ये चलन्ती सन्ति, शासकः संविधानानुसारं राज्ये शासनं कर्तुम् असमर्थः अस्ति वा । एतादृषं यदि राष्ट्रपतिः राज्यपालस्य सूचनेन, अन्यरीत्या वा जानाति, तर्हि तस्मिन् राज्ये राष्ट्रपतिः आपत्कालस्य घोषणां कर्तुं शक्नोति । एषः प्रादेशिकापत्काल एव राष्ट्रपतिशासनम् इति प्रसिद्धः । भारतीयसंविधानस्य षड्पञ्चाशदधिकत्रिशतम् (३५६) अनुच्छेदानुसारं संसदः स्वीकृत्या सह षण्मासावधेः वर्षत्रयं यावत् राष्ट्रपतिशासनं भवितमर्हति । राष्ट्रपतिशासनकाले राज्यस्य राज्यपाल एव राष्ट्रपतेः आदेशानुगुणं शासनं करोति । भारते बहुषु राज्येषु प्रादेशिकापत्कास्य घोषणाः अभवन् । अस्य षड्पञ्चाशदधिकत्रिशतस्य (३५६) अनुच्छेदस्य बहुवारं दूरुपयोगः जातः अस्ति । यस्य पक्षस्य सर्वकारः केन्द्रे शासनं करोति, सः पक्षः विपक्षस्य यस्मिन् राज्ये शासनम् अस्ति , तस्मिन् राज्ये शासकात् सत्ताम् अपकर्ष्य राष्ट्रपतिशासनस्य घोषणां कारयति । आर्थिकाप्तकालः

भारते, भारतस्य राज्ये वा आर्थिकस्थायित्वस्य, आर्थिकप्रत्ययस्य (Financial Credit) च सङ्कटः प्रत्यक्षः भवेत् चेत्, राष्ट्रपतिः आर्थिकाप्तकालस्य घोषणां कर्तुं शक्नोति । भारतीयसंविधानस्य षष्ठ्यधिकत्रिशतम् (३६०) अनुच्छेदानुसारं आपत्कालघोषणायाः मासद्वये एव आपत्कालप्रस्तावाय संसदः समर्थनम् आवश्यकम् । एतस्मिन् आर्थिकाप्तकाले राष्ट्रपतिः सर्वोच्चन्यायालयस्य, उच्चन्यायलयस्य च न्यायाधीशानां वेतनं न्यूनं कर्तुं शक्नोति । सर्वकाराऽऽधीनानां कार्यकतॄणां वेतनमपि न्यूनं कर्तुं समर्थः राष्ट्रपतिः । निश्चितसिद्धान्तस्य अनुकरणार्थम् अपि राष्ट्रपतिः आदेशं दातुम् अर्हति ।

भारते एतादृशस्य आपत्कालस्य घोषणा नाभवत् । परन्तु एकवारम् आर्थिकसङ्कटस्य स्थितिः आपतिता । तदा भारतस्य सुवर्णं विक्रीय आपत्कालस्थितिः अपाकृता ।

आफ्रीका
विस्तीर्णम् 3,02,21,532 किमी2 (1,16,68,599 वर्ग मील)2nd
जनसङ्ख्या 1.1 billion(2013, 2nd)
जनसङ्ख्यासान्द्रता 30.51/km2 (about 80/sq mi)
राष्ट्रीयता African
देशाः 54 (and 2 disputed) (देशानाम् आवली)
अवलम्बिताः

External (3)

Internal (4)

भाषाः List of languages
समयवलयानि UTC-1 to UTC+4
बृहत्तमनगराः List of metropolitan areas in Africa
List of cities in Africa
फलकम्:Country data Nigeria Lagos
Egypt Cairo
फलकम्:Country data Democratic Republic of the Congoफलकम्:Country data Republic of the Congo Kinshasa-Brazzaville
दक्षिण-आफ्रिका Johannesburg
फलकम्:Country data Somalia Mogadishu
फलकम्:Country data Sudan Khartoum-Omdurman
फलकम्:Country data Tanzania Dar es Salaam
Egypt Alexandria
फलकम्:Country data Ivory Coast Abidjan
फलकम्:Country data Morocco Casablanca

पृष्ठभूमिका[सम्पादयतु]

बहोः कालतः अन्धकारखण्डः इति प्रसिद्धः अयम् आफ्रिकाखण्डः अद्यत्वे अपि अन्ये खण्डाः इव आधुनिकप्रगतिं न प्राप्नोत् । बहु विशालतया व्याप्ता 'सहरामरुभूमिः', समुद्रतरङ्गैः निरन्तरं ताड्यमानं समुद्रतीरम् अनानुकूलाः नद्यः नौकाश्च अस्याः परिस्थितेः कारणीभूतानि स्युः । विशेषः नाम आस्ट्रालोपिथेकस्नामकस्य मनुष्यसदृशप्राणिनः अवशेषाः अस्य खण्डस्य छिद्रखातासु (इथियोपिया, कीन्या, ताञ्जानिया इत्यादिषु प्रदेशेषु) प्राप्ताः । अत्र मानवस्य समीपबन्धोः 'होमो एरेक्टस्' इत्येतस्य साक्ष्यं लभ्यते । अयमेव २५,००० वर्षाणाम् अनन्तरं होमो सेपियन् जातः । मध्यकालीने क्रैस्तधर्मयुद्धसमये अरबजनैः उत्तराफ्रिकाविषयः क्रमशः ज्ञातः । १५ शतमाने पोर्चुगल्-राजकुमारस्य प्रिन्स् हेन्रेः समुद्रयानप्रयत्नैः आफ्रिकाविषये अधिकं ज्ञानं प्राप्तम् । आफ्रिका विशेषप्राणिभिः पक्षिभिः खनिजैः युक्तः विपरीतवातावरणैः युक्तः वनवासिभिः युक्तः भूभागः विद्यते ।

ग्रेट्-जिम्बाब्वेविनाशः

परिसरः[सम्पादयतु]

नित्यहरिद्वर्णता, समशीतोष्णशाद्वलम्, मरुभूमेः वातावरणैश्च युक्तः खण्डः अस्ति अयम् । काभिश्चित् श्रेणिभिः युक्तः उत्तरभागः ४५० मीटर्मितम् उन्नतं वर्तते । पूर्वप्रदेशेषु अनेकाः पर्वतश्रेण्यः वर्तन्ते । दक्षिणभागः ९०० मीटर्मितस्य अपेक्षया उन्नतः अस्ति । मोरोक्को-अल्जीरियाप्रदेशेषु अट्लास्-श्रेण्यः विद्यन्ते (ट्यूबल्शिखरम् - ४०७० मी)। अल्जीरियायाम् अहग्गर् (तहत्-शिखरम् २८५० मी), सुदानौ जेब्-मर्राशैले च स्तः । इथियोपियाप्रदेशे १८०० मीटर्मितस्य अपेक्षया उन्नताः श्रेण्यः सन्ति (ट्यूब्कल्शिखरम् - ४०७० मी) । कीन्या-ताञ्जानियाप्रदेशयोः छिद्रखातपर्वतश्रेण्यः सन्ति (हिमाच्छादितः किलिमञ्जारोशिखरम् - ५८९५ मी, रुवेञ्झेरिशिखरम् - ५१२० मी, कीन्याशिखरं ५१०९ मी) । मध्यताङ्गानिकायाः उपत्यकायां ताञ्जानिया तिष्ठति । जाम्बियायां मुचिङ्गा-लुवाङ्ग्वा च विद्यते । जिम्बाब्वेप्रदेशे मोटोपोपर्वताः, दक्षिण-आफ्रिकायां ड्रेकन्स्बर्ग्-श्रेण्यः विद्यन्ते । मिटुम्बश्रेण्यः जैरेप्रदेशे विद्यत्ने । कर्कवृत्तस्य उत्तर-दक्षिणप्रदेशेषु २०,६५,००० च कि मी विस्तृता सहारामरुभूमिः, दक्षिणमकरवृत्तस्य परिसरे कलहारिमरुभूमिः विद्यते । नमीबियासमुद्रतीरे अपि मरुभूमिः विद्यते । सहरामरुभूमेः पार्श्वे लिबिया, पूर्वमरुभूमिश्च विद्यते । समभाजकवृत्ते स्थितेषु जैरे-लिबेरिया-गबान्-प्रदेशेषु सदा वृष्टिः, हरिद्वर्णसस्यानि भवन्ति । सहारा-कलहारि इत्यादिषु मरुभूमिषु शुष्कवातावरणस्य सस्यानि विद्यन्ते । दक्षिणाफ्रिका-मोरोक्कोप्रदेशेषु मेडिटरेनियन्-वातावरणस्य फलवृक्षाः सन्ति । अवशिष्टेषु भागेषु उष्णवलयस्य तृणशाद्वलानि सन्ति ।

वृष्टिः औष्ण्यञ्च[सम्पादयतु]

आफ्रिकायाः मानचित्रम्

१५ अक्षांशतः (उत्तरगोलार्धे) उत्तरभागे वृष्टिः नास्ति । मोरोक्को, अल्जीरिया, ट्युनिसियप्रदेशमात्रे २५०-१००० मि मि परिमिता वृष्टिः भवति । १५ अक्षांशतः दक्षिणभागेषु सर्वत्र वृष्टिः भवति । किन्तु सोमालिया, नमीबिया, अङ्गोलाकरावलीप्रदेशेषु सम्पूर्णशुष्कता दृश्यते । बाञ्जुल्तः किंषासां यावत् १००० मि मी अपेक्षया अधिका वृष्टिः भवति । फ्रीटौन्, मून्रोविया, लिब्रेविलेप्रदेशेषु वृष्टिः ३००० मि मी अपेक्षया अधिका भवति । अस्मिन् भागे समभाजकवृत्तस्य नित्यहरिद्वर्णयुक्तारण्यानि विद्यन्ते । दक्षिणाफ्रिकायाः पश्चिमभागे वृष्टिः २५० मि मी अपेक्षया न्यूना । अस्मिन् खण्डे तद्विरिद्धऋतवः समानकाले भवन्ति । जनवरिमासे उत्तरभागे शैत्यकालः यदा स्यात् तदा दक्षिणभागे औष्ण्यं भवति २५ सेल्शियस्मितम् । जुलैमासे सहाराप्रदेशे औष्ण्यं भवति ३५ सेल्शियस् अपेक्षया अधिकम् । सस्यानि न विद्यन्ते इत्यतः इदं वातावरणम् असहनीयं वर्तते । अस्मिन् काले दक्षिणाफ्रिकायाम् औष्ण्यं १० अपेक्षया न्यूनं भवति । जनवरिमासे मोरोक्कोप्रदेशः नितरां शीतलतायुक्तः भवति -५ सेल्शियस्मितमं भवति ।

सागरप्रवाहः[सम्पादयतु]

पश्चिमे सहारासमुद्रतीरे केनरिशीतप्रवाहः, घाना, कमेरून्, गिनिसमुद्रे गिनि-उष्णप्रवाःअः, सोमालियायाः दक्षिणे पूर्वे च नैऋत्य-मास्नून्-ड्रिफ्ट्-उष्णप्रवाहाः च विद्यन्ते । समभाजकवृत्तप्रदेशेषु तन्नाम नैजीरिया, मालि, छाड, नमीबिया, दक्षिणाफ्रिकायाः पश्चिमभागेषु अरण्यनाशः दुर्भिक्षा च अधिकप्रमाणेन दृश्यते । अस्य परिहारः प्राप्तव्यः अस्ति ।

जलसम्पत्तिः[सम्पादयतु]

नैल्नदी जगति विद्यमानासु नदीषु अति दीर्घा ६६९५ कि मी मितयुता च वर्तते । अस्याः उपनद्यः स्६०३ कि मी दूरे सुदानिप्रदेशे विद्यन्ते । जैरेप्रदेशे प्रवहन्त्याः दीर्घायाः जैरेनद्याः अपि अनेकाः उपनद्यः सन्ति । ४१०० कि मी मितदीर्घयुक्ता नैजर्-नदी नैजीरिया, नैजर्, मालि इत्यादिषु देशेषु प्रवहति । अस्मिन् खण्डे विद्यमानाः अन्याः नद्यः सन्ति - जाम्बेजि, आरेञ्ज्, लिम्पूपो, जुब, शिबेलि च ।
अत्र विद्यमानेषु सरोवरेषु विक्टोरिया-ताङ्गानिका च मुख्ये स्तः । मलावि, अल्पर्ट्, बङ्ग्वेल, रुडाल्फ्, करिबा, छाड्, टना, नासेर् इत्यादयः साधारणप्रमाणयुक्ताः सरोवराः सन्ति । जाम्बेजिनद्याः १०० मी औन्नत्ययुतः विक्टोरियानामकः जलपाताः विद्यते । अयं खण्डः जलविद्युच्छक्तेः उत्पादने अग्रेसरः अस्ति । आस्वान् (नैल्), जवेन् (नैल्), वोल्टा, करिबा (जाम्बेजि) कोहोरा (जाम्बेजि) इत्यादीनि विद्युच्छक्त्युत्पादनकेन्द्राणि उद्यमानुकूलाः सन्ति । ताञ्जानिया इथियोपियाप्रदेशेषु जलप्रवाहसमस्या अधिका वर्तते । दक्षिणाफ्रिकाप्रदेशे झाञ्झावातः, मोजाम्बिक्समुद्रप्रदेशेषु उष्णवलयस्य झञ्झावातस्य भयं विद्यते ।

दक्षिणाफ्रिकायाः कलावित्

सस्यानि फलोदयश्च[सम्पादयतु]

इथियोपिया, दक्षिणाफ्रिका, सोमालिया, मोजाम्बिक्, जिम्बाब्वे प्रदेशेषु यावानलः उत्पाद्यते । ऐवरिकोस्ट्, घाना, नैजीरिया, कमेरून् प्रदेशेषु कोको वर्धन्ते । लिबेरिया, सियेरा लियोन्, नमीबिया, मध्याफ्रिका, काङ्गो, अङ्गोल, ताञ्जानियादिषु काफी उत्पद्यते । बिसावो, ताञ्जानिया, जिम्बाब्वे, नैजीरिया, गिनि, मोरोक्कोप्रदेशेषु फलानि वर्धन्ते । सुदानिप्रदेशे कलायः वर्धते । ईजिप्ट्, छाड, नैजर्, मारिटेनिया, कीन्यादिषु ओट्स् वर्धते । दक्षिणाफ्रिका मोरोक्कोप्रदेशे लिम्बूकसदृशफलानि, ताञ्जानियायां कदली, दक्षिणाअफ्रिका, मोरोक्कोप्रदेशे द्राक्षा, अङ्गोल, गबान्, कमेरून्, काङ्गो, लिबिया, नैजीरिया, बेनिन्भागेषु खर्जूरं, कीन्या, ताञ्जानियादिषु चायं, कमेरून्, ऐवरिकोस्ट्, लिबेरिया, नैजीरियादिषु रब्बर्-वृक्षः, ताञ्जानियायां सीसल्वृक्षः, दक्षिणाफ्रिका, मोजाम्बिक्, जिम्बाब्वे, ताञ्जानियादिषु तमाखुः च वर्धते ।

बेनिन्प्रदेशस्य महिला

प्राणिपक्षिणः[सम्पादयतु]

ओष्ट्रः, विशिष्टजातेः गजाः, खड्गमृगः, झीब्रा, चिम्पाञ्जि, सर्पाः, गोरिल्ला, उष्ट्रपक्षी, ओरिङ्क्स्, सिंहश्च अत्रत्याः प्रमुखाः वन्यप्राणिनः ।

खनिजाः[सम्पादयतु]

खनिजाः देशाः
अयः लिबिया, मारिटानिया, अल्जीरिया, दक्षिणाफ्रिका
अस्बेस्टास् स्वाजिलेण्ड्
क्रोम दक्षिणाफ्रिका, जिम्बाब्वे
वेनेडियम् दक्षिणाफ्रिका
मेङ्गनीस् गबान्, मोरोक्को, घाना, दक्षिणाफ्रिका
निक्केल् जिम्बाब्वे
फास्फेट् टोगो, सेनेगल्, सहारायाः अरब् प्र ग राज्यम्, मोरोक्को, ट्युनिसिया, ईजिप्ट्
वज्रम् दक्षिणाफ्रिका, नमीबिया, काङ्गो, बोट्स्वाना, अङ्गोल, मध्याफ्रिकागणराज्यम्, घाना, सियेरा लियोन्, लिबेरिया, गिनि
बाक्सैट् गिनि
रजतम् जिम्बाब्वे, अल्जेरिया, काङ्गो
सुवर्णम् दक्षिणाफ्रिका, घाना, जाम्बिया
ताम्रम् काङ्गो, दक्षिणाफ्रिका
पारदः अल्जीरिया
आण्टिमनि दक्षिणाफ्रिका
प्लाटिनम् दक्षिणाफ्रिका
लेड् मोरोक्को, नमीबिया, काङ्गो
टिन् दक्षिणाफ्रिका, नैजीरिया, काङ्गो
युरेनियम् गबान्, नमीबिया, नैजर्
खनिजाङ्गारम् ईजिप्ट्, दक्षिणाफ्रिका
अनिलः अल्जीरिया
इन्धनतैलम् नैजीरिया, अल्जीरिया, अङ्गोल, गबान्, लिबिया, ईजिप्ट्
उत्तरामेरिका (वामतः) युरेशिया (दक्षिणतः) एताभ्यां युक्तायाः आफ्रिकायाः चित्रम्

उद्यमाः[सम्पादयतु]

उद्यमक्षेत्रे दक्षिणाफ्रिका, नैजीरिया, मोरोक्को प्रदेशाः अधिकां प्रगतिं साधितवन्तः । तृणचारणं, पशुपालनं, कृषिः, उद्यानाभिवृद्धिः इत्यादयः अत्र अधिकप्रमाणकाः उद्योगाः । खनिकर्म, इन्धनतैलोत्पादनम् अस्य खण्डस्य प्रमुखोद्यमाः ।

वैशिष्ट्यानि[सम्पादयतु]

सहारामरुभूमिः, नैल्-नदी, सरोवराः, विक्टोरियाजलपातः, पिरमिड्भवनानि, जलबन्धाः, जलविद्युच्छक्तिः, उष्ट्रः, खर्जूरवृक्षाः, अबुसिम्बेल्देवालयः, आफ्रिकानाभाषा, नैल्नद्याः संस्कृतिः, त्सेत्से नामकः महामक्षिका, उष्ट्रपक्षी, मेडीटरेनियन्-वातावरणयुक्ताः उत्तरकरावलीप्रदेशाः च अस्य खण्डस्य विशेषाः । अल्पजनसम्मर्दयुक्तेषु उत्तरभागेषु यवनाः, दक्षिणभागेषु नेग्रायिड्कुलीयाश्च वसन्ति । दक्षिणाफ्रिका जिम्बाब्वेप्रदेशेषु श्वेताः दृश्यन्ते ।

बाह्यानुबन्धः[सम्पादयतु]

General information
History
News media


can't use in sandboxभूखण्डाः]]

आमलकम्
आमलकि
आमलकि
आमलकम्
आमलकि
आमलकि
आमलकम् (आहारपदार्थः)
आमलकम् (शिल्पविद्या)

can't use in sandboxस्पष्टीकरणपृष्ठानि]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]

फलकम्:Infobox food

हरितवर्णीयानि आमलकानि
रक्तवर्णीयानि आमलकानि

एतत् आमलकम् अपि भारते वर्धमानः कश्चन वृक्षविशेषः । इदम् आमलकम् अपि सस्यजन्यः आहारपदार्थः । एतत् आमलकम् आङ्ग्लभाषायां Gooseberry इति उच्यते । एतत् आमलकं भारते सर्वत्र उपयुज्यते । आमलकं यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अनेन आमलकेन निर्मितः अवलेहः सुप्रसिद्धः एव । अनेन आमलकेन लेह्यम्, उपसेचनं चापि निर्मीयते । तथैव अपि आमलकस्य खादनं शक्यते ।

अपरविधस्य आमलकानि
आमलकस्य विक्रयणम्


आयुर्वेदस्य अनुसारम् अस्य आमलकस्य स्वभावः[सम्पादयतु]

एतत् आमलकम् आम्ल – मधुर – मिश्रित - रसयुक्तम् । एतत् शीतवीर्ययुक्तं, रुचिकरं च ।

आमलकशाखायां दृश्यमानानि भारतस्य आमलकानि
अपरविधस्य आमलकस्य सस्यम्
आमलकस्य शाखा, फलं, पुष्पं चापि
सञ्चिका:Indiangooseberrypickle.jpg
कूप्यां सङ्गृहीतः आम्रस्य अवलेहः


“कषायं कटुतिक्ताम्लं स्वादु चामलकं हिमम् ।
रसं त्रिदोषहृद् वृष्यं ज्वरघ्निं च रसायनम् ॥
हन्ति वातं तदाम्लत्वात् पित्तं माधुर्यशैत्यकः ।
कफं रूक्षकषायत्वात् फलं धात्र्यास्त्रिदोषजित् ॥“
१. एतत् आमलकं त्रिदोषान् परिहरति ।
२. आमलकं वीर्यवर्धकं, मलप्रवृत्तिकारकं च ।
३. आमलके पञ्चरसाः सन्ति । कषायः, कटुः, तिक्तः, आम्लः, मधुरः च । अस्मिन् आमलके षड्रसेषु लवणरसः केवलं नास्ति ।
४. आमलकं ज्वरहरं, शरीरस्य सप्तानाम् अपि धातूनां पोषकं च ।
५. आमलकम् ओजसः वर्धनं करोति ।
६. आलमकम् आम्लरसयुक्तम् इत्यस्मात् तेन रसेन वातं हरति ।
७. आमलकं मधुररसयुक्तं, शीतगुणयुक्तम् इत्यस्मात् पित्तं हरति ।
८. आमलकं कषायरसयुक्तं, रूक्षगुणयुक्तम् इत्यस्मात् कफः|कफं]] हरति ।
९. स्त्रीषु रजस्रावः वेदनायुक्तः चेत् आमलकस्य बीजं चूर्णीकृत्य मधुना सह सेवनीयम् । अथवा आमलकस्य चूर्णं वा आमलकस्य रसं वा मधुना सह सेवनीयम् ।
१०. शिशवः दन्तानाम् आगमनसमये काञ्चित् हिंसाम् अनुभवन्ति । तस्याः निवारणार्थम् आमलकं, धातकीपुष्पस्य चूर्णं, मधु च योजयित्वा शिशूनां दन्तपाल्यां लेपनीयम् । एवं करणेन दन्ताः अपि सुन्दराः भविष्यन्ति ।
११. बालाः दिने दिने कृशाः, दुर्बलाः च जायमानाः सन्ति चेत् आमलाकं, कचोरं, यष्टीं, तिलतैलं च योजयित्वा तैलपाकं कृत्वा तेन अभ्यञ्जनं कारणीयम् ।
१२. आमलकं, पिप्पल्याः चूर्णं च संस्थाप्य यवागूं निर्माय घृतेन सह सेवन्ते चेत् मलावरोधः निवारितः भवति ।
१३. आमलकं दोषान् तेषां मार्गे एव अनुलोमनं कारयति ।
१४. केशानां विगलने, केशाः श्वेतवर्णीयाः जायन्ते चेत्, शिरसि तुषाराणां निवारणार्थं च आमलकस्य चूर्णं जले योजयित्वा स्नानात् पूर्वं शिरसि लेपनीयम् ।
१५. आमलकस्य रसेन आमलकरसायनं, च्यवनप्राशादीनि लेह्यानि सज्जीक्रियन्ते । तेषां लेह्यानां विधिपूर्वकम् उपयोगेन शरीरस्य रसादयः धातवः वर्धन्ते । आरोग्यम् अपि वर्धते । वृद्धाप्यस्य बाधाः निवार्यन्ते । इन्द्रियाणां दौर्बल्यम् अपि न जायते ।
“न केवलं दीर्घमिहायुरश्नते रसायनं यो विधिवत् निषेवते ।
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ॥“

इति चरकेन उल्लिखितम् अस्ति । तन्नाम आमलकस्य रसायनस्य विधिवत् सेवनेन न केवलं दीर्घायुः प्राप्यते अपि तु देवर्षिसमाना पदवी, क्षयरहितं ब्रह्मज्ञानं चापि प्राप्यते ।

can't use in sandboxफलानि]] can't use in sandboxबाह्यानुबन्धः योजनीयः]]‎ can't use in sandboxविषयः वर्धनीयः]]



फलकम्:Infobox tree

आमेतसवृक्षः

अयम् आमेतसवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं समान्यगात्रकः वृक्षः । अस्य वृक्षस्य त्वक् अत्यन्तं कृशं तथा कृष्णवर्णीयं च । अस्य फलम् आहारत्वेन अपि उपयुज्यते । अस्य बीजात् तैलम् अपि सज्जीक्रियते । अयम् आमेतसवृक्षः सामान्यभूमौ सर्वत्र वर्धते एव । तत्रापि दक्षिणभारते अधिकतया दृश्यते । अस्य आमेतसफलस्य (वृक्षामलफलम्) रसे शर्करां योजयित्वा आतपे संस्थाप्य बहु दिनानि यावत् रक्षन्ति । तत् लेह्यसदृशम् अत्यन्तं रुचिकरं भवति । तत्र जलं न योजनीयम् । जलं योजितं चेत् बहूनि दिनानि यावत् रक्षणं न शक्यते ।

इतरभाषासु अस्य आमेतसस्य नामानि[सम्पादयतु]

अयम् आमेतसवृक्षः आङ्ग्लभाषया "Garcinia Indica" इति उच्यते । सस्यकुले अयं Clusiaceae इति कुले अन्तर्भवति । हिन्दीभाषया अयम् आमेतसवृक्षः “कोकम्” इति, तमिळ्भाषायां “मुरुगल्” इति, मलयाळभाषया “पुनंपुलि” इति, तुळुभाषया“पुर्पुळि” इति, कन्नडभाषया “मुरुगलु मर” इति च उच्यते ।

पक्वम् अपक्वं च वृक्षामलाफलम्

आयुर्वेदस्य अनुसारम् अस्य आमेतसस्य प्रयोजनानि[सम्पादयतु]

अस्य आमेतसस्य फलं पत्रं चापि आम्लं भवतः । यद्यपि आम्लं तथापि अस्य फलं पित्तनिवारकत्वेन कार्यं करोति ।

  • अस्य आमेतसस्य फलरसस्य (वृक्षाम्ल - फलरसः) पानेन दाहः निवारितः भवति । शिरोभ्रमणम् अपि अपगच्छति ।
  • अस्य फलस्य त्वक् शुष्कीकृत्य रक्षन्ति । तया त्वचा सारं निर्मान्ति ।
  • अस्य कन्दः कण्डूतिं निवारयति ।
  • आमशङ्कायां यवागुना सह अस्य आमेतसस्य तैलं सेवनीयम् ।
  • पित्तविकारेण, पित्तजन्यैः रोगैः वा पीड्यमानाः अस्य पर्णं चर्वित्वा रसं गिलन्ति चेत् वरम् ।
  • दग्धव्रणानाम् उपरि अस्य आमेतसस्य तैलस्य लेपनेन वेदना ज्वलनं च न्यूनं भवतः ।
  • शरीरे कुत्रापि रक्तं दृढं जातं चेत् अस्य आमेतसफलस्य रसस्य सेवनं हितकरम् ।
  • अयं मलभेदकः , जिर्णकारी, अग्निवर्धकः च ।
  • हृद्रोगे, उदावर्ते, कासे, श्वासावरोधे, अजीर्णे च अस्य आमेतसस्य उपयोगः क्रियते ।

can't use in sandboxऔषधीयसस्यानि]] can't use in sandboxसस्यविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]

आमेर
आमेर
आमेर
आमेर
आमेर
आमेर

आम्बेर राजस्थानप्रदेशस्य किञ्चन प्राचीनं नगरम् अस्ति। अस्मिन् नगरे एकं दुर्गम् अपि अस्ति। अत्र कछवाहाराजपूताः शासनम् अकुर्वन्। जयपुरनगरस्य स्थापनानन्तरं जनाः गतवन्तः।

अत्र शिलादेवीमन्दिरं, शीशमहल्, सागर(ताल्) मुख्यदर्शनीयस्थलानि सन्ति।

can't use in sandboxराजस्थानराज्यम्]] can't use in sandboxस्टब्स् भारतसम्बद्धाः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]

फलकम्:Infobox food

आम्रफलरसः
आम्रफलस्य खण्डाः
आम्रफलानि

आम्रफलस्य रसः एव आम्रफलरसः । एतत् आम्रफलम् आङ्ग्लभाषायां Mango इति उच्यते । अस्य रसः Mango Juice इति उच्यते । आम्रफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य आम्रफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि आम्रफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं आम्रफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । आम्रफलानि बहुविधानि सन्ति । तदनुगुणं फलरसस्य अपि वर्णः रुचिः च परिवर्तते ।

फलरसस्य निर्माणम्[सम्पादयतु]

अस्य आम्रफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् आम्रफलं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । अनन्तरं बीजं पृथक् करणीयम् । तदनन्तरं फलखण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलायाः चूर्णम् अपि योजयितुं शक्यते । आम्रफलम् आम्लरुचियुक्तं चेत् शर्करा अधिकप्रमाणेन योजनीया भवति ।

can't use in sandboxपेयानि]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxविषयः वर्धनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः भाषानुबन्धः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]

फलकम्:Infobox tree

वृक्षे लम्बमानानि आम्रफलानि
पुष्पिताः आम्रवृक्षाः

परिचयः[सम्पादयतु]

आम्रः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । आम्रस्य आङ्ग्लभाषया Mango इति पदेन व्यवहारः। आम्रजातिषु नैके विधाः सन्ति । च्यूतम् इत्यपि अस्य अपरं नाम । सर्वभाषानां काव्येषु आम्रवृक्षस्य उल्लेखः कृतः । माम्रवृक्षेण सह कोकिलस्य सम्बन्धः बहुत्र काव्येषु उल्लिखितः ।

आम्रवैविध्यम्[सम्पादयतु]

सामान्यः आम्रवृक्षः
आम्रस्य कुब्जवृक्षः

can't use in sandboxवृक्षाः]] can't use in sandboxसस्यानि]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसस्यविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]


  • भवन्ताः जानन्ति एव यत् अस्माकम् देश् व्यक्ति जाते धर्मस्य च उच्चपदोपरि विराजमानःअस्ति।
  • व्यक्तिगतरूपेन सर्वाः सामजिकसम्स्थाः अस्मभ्यम् एक्ताप्रदानम् कुर्बन्ति।
  • भारतदेशे छत्रेषु बालकाः, बालिकाः, जातयः, धर्माः, भाषाः वार्तादुष्ट्या च बहुभिन्नताः सन्ति।
  • इस्लामीछात्राः भवेत् तर्हि तयोः शिया-सुन्नि इति भेदोपि भवितुमर्हति।
  • इसाई भवेत् तर्हि तयोः केथेलिक, प्रोतेस्टेन्ट् इत्यस्य भेदोपि भवितुमर्हति।
  • अनेकता कक्षासु , प्रतिवेशेशु, ग्रामेषु , नगरेषु , राज्येषु , देशेषु च भवन्तः द्रक्ष्यन्ति।
  • भारतदेशे गतसहस्त्रद्वये खिष्टाब्दे अनेके जानाःभिन्न् भिन्न् धर्मिकव्यवहारेन सह भरतदेशे स्थथिन अभवन्।
  • आर्थेभ्यः नीत्वा हूणाः, तुर्क, यवन , पारसी, डच, फ़्रेन्च एवम् आङ्लसदुशाः विविधाः प्रजातयः भरतदेशम् आगतः।
  • जानाः स्वकीयेन सह स्वस्वधर्मम् एवम्विशिष्टाम् सम्स्क्रुथिमपि आनीतवनन्तः।
  • राजकीयाधिपत्या सह साम्स्क्रुतिकदायभागमपि स्तापितवन्तः।