सदस्यः:Narasingh Patel

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रामावतार शर्मा(1977-1929)[सम्पादयतु]

         आधुनिकसंस्कृतकाव्यकर्तृषु रामावतार शर्मा विशिष्टः कविः । 1877 तमॆ वर्षॆ विहारप्रदॆशस्य छापरामण्ङलॆ अयं कविवरो जन्मं प्राप्तवान् । पितुः शकासात् गृहॆ पारम्परिकसंस्कृतशिक्षाम् अवाप्य विशिष्ट पण्ङितरूपॆण ख्यातो अभवत् । तात्कालिको वरिष्टो विव्दान् गंगाधरशास्त्री अस्य साहित्यगुरूः आसीत् । किशोरावस्थातः अयं काव्यनाटककोषादि निर्माणॆ मति प्रायच्छत् ।

    किशोरावस्थायां तैः लिखितं प्रौढं नाटकं ″धीरनैषधम्″ अयापि पाठकानां हृदयॆ वहुआनन्दं जनयति । तदतिरिच्य मॆघदूतम् आधारिकृत्य ″मुद्गरदूतम्″,″भारतवर्षस्य पद्यमयं इतिहासं ″,″भारतीयमितिवृत्तं″,"वांगयार्नवः" इति विश्वकोषम् अयं विरचितवान् ।

     "परमार्थदर्शनम्" अस्य अपरः दार्शनिक ग्रन्थः सूत्रकारिकाभाष्यादिव्दारा प्राचीनरीतिव्यूढो अस्ति ।

     संस्कृतकाव्यजगति नवीनधारा अनॆन प्रवाहिता । इतिहासरचनाकालॆ स्वयं ग्रन्थगौरवं प्रस्तौति यथा-

           प्राचीनॆभ्यां निवन्धॆभ्यां नवीनॆभ्यः च यत्नतः पूर्वराजशिलालॆखताम्रपत्रप्रशस्तिभिः मुद्राद्यैश्च कृतैः प्रयत्नैः प्रवन्धोयं परिक्षितैः ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Narasingh_Patel&oldid=430873" इत्यस्माद् प्रतिप्राप्तम्