सदस्यः:Nivetha.V/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सह भारतीय कविः। तस्य पूर्ण् नाम 'हरिवणश् राय ष्रिवत्स बच्चन्'। तस्य जननम् नोवेम्बेर् २७,१९०७ अभवत्। सह १८ दिनांके, जनवरि मासे, २००३ तमे वर्षे मरनम् प्रप्तवान्। तस्य जननम् अलहबाद् नगरे अभवत्। सह हिन्दी कविता सम्हेलनम् चलितवान्। 'मदुशाला' इति कविता पुस्तकम् बहु प्रसिधम्। तस्य पत्नि 'तजी बच्चन्' इति। सा उत्त्तमः समाज कार्य कर्ता आसीत्। १९८६,तमे वर्षे हिन्दी भाषा क्रुते तस्य सादनम् प्रति पदमष्रि पदकम् प्राप्तवान्। तस्य द्वॉ पुत्रः - अमिताब् बच्चन् अजिताब बच्चन्।