सदस्यः:Philotreesa/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अस्माकं देशस्य अनेकसमस्यासु मूल्यवृध्दिसमस्यामुख्यास्ति।भारतिय आयोजनस्य मूलहेतुः मूल्यानां स्थिरतया सह शीघ्रं आर्थिकविकाससिध्दिः वर्तते ।

अतीव शीघ्रतया भवति, तदा आय-व्ययस्य असमतुला तथा च उत्पादनं आवश्यकतयोर्मध्ये असमतुला-उद्भ्वति ।मूल्यवृध्देः अधोलिखितानि प्रमुखानि अष्ट्कारणानि सन्ति।
भारतदेशे अर्थसंग्रहणम् अधिकं भवति तदपेक्षया वस्तूनाम् उत्पादनं संग्रहश्च न्यूनः स्यात् तदा मूल्यवृध्दिर्भवति ।


अस्माकं देशे जनसंख्याया वृध्दि दरः प्रतिदिनं वृध्दिमाप्नोति।
जनसंख्या-वृध्दि-कारणात् दैनन्दिनावश्यकवस्तु एवं सेवायाः आपूर्ति एवं तस्य संग्रहमध्ये असमतुलायाः सर्जनम् उभ्दवति।
निर्माणार्थमावसश्यकवस्तूनां साधनभूतानि वस्तूनि अपेक्षितानि वस्तूनि अपेक्षितानि भवन्ति तेषां वस्तूनां प्राप्त्यर्थं यदि अधिकधनव्ययो भवति तैः वस्तुभिः निर्मितवस्तूनां मूल्यवृध्दिरनिवार्या भवति।


जीवनोपयोगी कस्यापि वस्तुनः यदा आपणे अभावः भवति, तदा तस्य वस्तुनः मूल्यवृध्दिः भवति, इति मुख्यः नियमः वर्तते आपणतन्त्रस्य। उपर्युक्त कारणद्वयानातरं भाववृध्देः अन्यत् कारण्ंन्न्तरं भाववृध्देः अन्यत् कारणं श्यामापणम् अस्ति।

तद्यथा यदा अल्पवृस्ग्तिर्भ्वति, वऋष्टचभावात् धान्योत्पादनमपि न्यूनं भवति, अमल्पधान्योत्पादनात् खाद्यासानमग्रीनाम् आवश्यकवस्तूनान्यच अभावः भविष्य।
यदि अक्स्चनजनः कस्यापि वस्तुनः अथवा सेवायाः धनद्वारा अथवा विनिमयप्रक्रियया क्रयणं करोति तदा तस्य नाम ग्राहकः।
आपणे समानलक्षणयुतानि विभिन्न नाम्ना विविधवस्तूनि उपलभ्यन्ते।