सदस्यः:Ritika Rathi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारत राज्यस्य अधिकोषः - स्टेट बैन्क आफॅ इन्डिया[सम्पादयतु]

Ritika Rathi/प्रयोगपृष्ठम्
प्रकारः सार्वजनिक खण्ड अधिकोष-व्यापार
औद्यमिकसंस्थानम् अधिकोष-व्यापार, आर्थिक अनुसेवा
जननस्रोतः
  • इम्पिरिअल् बैन्क आफ् इन्डिया(१९२१-१९५५)
  • बैंक आफ् कोलकाता (१८०६ - १९२१)
  • बैंक आफ् मुम्बई(१८४०-१९२१)
मुख्यकार्यालयः स्टेट बैन्क भवानः, मुम्बई,महाराष्ट्रराज्यम्, भारतः
कार्यविस्तृतिः सार्वलौकिक
मुख्यव्यक्तयः रजनीष कुमारः, अध्यक्षः
उत्पादनद्रव्यानि उपभोक्ता अधिकोषण, समामेलित अधिकोषण, वित्त, अभिरक्षा, निवेश अधिकोषण, बन्धक ऋण, वैयक्तिक अधिकोषण, वैयक्तिक समता, सञ्चय, प्रतिभूति , सम्पत्ति प्रबन्ध , सम्पद् प्रबन्ध, श्रेय पत्र
आयः increase२,६५,१०० कोटिः (US$३९.३९ बिलियन्)(2018)
परिवृत्ति-आयः decrease१५,५२८ कोटिः (US$२.३१ बिलियन्) (2018)
decrease६,५४७ कोटिः (US$९७२.८८ मिलियन्) (2018)
आहत्य सम्पत्तिः increase३३,१२,४६१ कोटिः (US$४९२.२३ बिलियन्) (2018)
कार्यकर्तारः २,६४,०४१(2018)
जनकसंस्था एस् बि इ
जालस्थानम् sbi.co.in

एस् बि ऐ भारतवर्षीयस्य बहुराष्ट्रिय, सार्वजनिक खण्ड अधिकोष-व्यापार च अस्ति । एतत् आर्थिक सेवा संस्था अपि अस्ति । इदं अधिकोष संस्था भारतस्य महिष्ठ संस्थ अस्ति । एतत् अधिकोषस्य केन्द्रकार्यालयः मुम्बई, महाराष्ट्रराज्यम् आसीत् । १८०३ तमे वर्षे एषः अधिकोषः " बैन्क आफॅ कोल्कता " इति नाम्ने प्रसिधः आसीत् । एतत् अधिकोषः बैन्क आफॅ कोल्कते अवतर्णं करोति । केन्द्रीय शासन तस्य प्रभु अस्ति ।

इतिहास[सम्पादयतु]

१८०३ तमे वर्षे एषः अधिकोषः " बैन्क आफॅ कोल्कता " इति नाम्ने प्रसिधः आसीत् । एतत् अधिकोषः बैन्क आफॅ कोल्कते अवतर्णं करोति । १९९५ तमे वर्षे "स्टेट बैन्क आफॅ इन्डिया" इति नामे स्थापितः । १९६० तमे वर्षे एतत सप्त अधिकोषस्य नियन्त्रणं अर्जितः, ते - स्टेट बैन्क आफॅ जयपुरं बीकानेर च, स्टेट बैन्क आफॅ हैदराबाद्, स्टेट बैन्क आफॅ इन्दौर, स्टेट बैन्क आफॅ मैसूरु, स्टेट बैन्क आफॅ पटियाला, स्टेट बैन्क आफॅ साउराष्ट्र, स्टेट बैन्क आफॅ ट्रावैन्कोर् च ।

अधिकोषण-कर्म[सम्पादयतु]

एस् बि ऐ अनधिकोष-व्यापारस्य उपकारक सङ्गृह्णीते : एस् बि ऐ पुञ्जी आपण लिमिटेड्, एस् बि ऐ पत्र वित्तदन उपचर्या च वैयक्तिक लिमिटेड्, एस् बि ऐ जीवन रक्षा संस्था लिमिटेड् । एतस्य ७३ कार्यालयः भारतस्य अनेक नगरे स्थापितम् अस्ति ।

आधुनिक स्थिति[सम्पादयतु]

रजनीष कुमारः एतत् अधिकोषस्य अध्यक्षः अस्ति । अत्र २७८,८७२ कर्मचारिनः कार्यम् करोति । २०१३ त्तमे वर्षे अरुन्धति भट्टाचर्य प्रथम महिला अध्यक्षः नियुक्तः । एतत् अधिकोषः देषस्य २३२ श्रेणी प्रप्तः । एस् बि ऐ भारतस्य प्रचीन अधिकोषः अस्ति । १८,३५४ पल्लवः अस्ति । एस् बि ऐ ११,३०० समावासः आयोजयितः । सेप्तटेम्बर मासे ३० लक्ष् अधिकोष लेखा विकचः । २०१४-२०१५ तमे वर्षे इदं अधिकोषस्य १९१ अन्ताराष्ट्रिय कार्यालयः अस्ति । अधुना एतस्य धनोत्पत्ति १०,४८४ कोटि अस्ति । आयः २१०,९७९ कोटि अस्ति ।

अनेक सेवाः[सम्पादयतु]

  • उपभोक्ता अधिकोषण
  • समामेलित अधिकोषण
  • वित्त, अभिरक्षा
  • निवेश अधिकोषण
  • बन्धक ऋण
  • वैयक्तिक अधिकोषण
  • वैयक्तिक समता
  • सञ्चय, प्रतिभूति
  • सम्पत्ति प्रबन्ध
  • सम्पद् प्रबन्ध
  • श्रेय पत्र च ।

[१] [२] [३]

  1. https://en.wikipedia.org/wiki/State_Bank_of_India
  2. https://www.onlinesbi.com/
  3. https://economictimes.indiatimes.com/wealth/ifsccode/bank-state-bank-of-india.cms