सदस्यः:Rugveda.M8/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Rugveda.M8/प्रयोगपृष्ठम्
सहित्य
जन्म ११६३ अ दि
मृत्योः कारणम् बह्मन् सुलतनते परजय
राष्ट्रियता भरतिय
नागरिकता देवनगरि लिपि

काकतीय् राजवम्षम्[सम्पादयतु]

काकतीय राजवम्षम् दक्षिन भरथ वम्षम् अस्थि। ओरुगल्लु इथि काकतीय राजवम्षस्य राजधानि अस्य प्रस्थिथि नामह् वरङल् अस्थि। काकरतीय राज्यम् थथनान्थरम् दिल्लि सुल्थन् राजवम्षस्य परागजिष्नु:।काकतीय राज्यस्ये तेलुगु बाष उक्तवथ्। अस्य हिन्दु धर्म आचरिथम्। अस्य ऐकश्ज्य रास्त्रथथरे प्रवर्थथे। काकतीय राज्यम् द्वदश शथब्धे उद्ब्रन्थ इथि। अस्य राजनामह्: काकति निष्पन्नम्।काकति इथिनाम् अर्थम् देवथ च अदिस्तानम् अस्थि।

गनपथिदेव[सम्पादयतु]

गनपथिदेव इथि काकतीय राज्यम्स्तापिथम्। येन रुद्रमदेवि आवहमन अस्थि।

रुद्रमदेवि[सम्पादयतु]

रुद्रमदेवि जन्मम् १२०० इथि वर्षे अभवथ्। येन पित गनपथिदेव अस्थि।प्राच्य गङ राज्यम् सह यादव राज्यम् विचलित रुद्रमदेवि। रुद्रमदेवि पति: नाम वेएरभद्र चालुक्या:। रुद्रमदेवि सह गनपतिदेव राज्यम् शसितम् (१२६१-१२६२)। १२६३ शताब्दे रुद्रमदेवि राजत समनुप्रप्तम्।

रुद्रमदेवियादबव वम्श न्रुप विजित:। येन पुर्वेतर अन्ध्र ,अम्दलम् बलाथ्क्रुथ थथाति। रुफ़द्रमदेवि १२८९ तमे वर्षे दिवङति।

प्रतापरुध्र[सम्पादयतु]

रुद्रमदेवि प्रतपरुद्र आवहमान अस्ति।प्रतपरुद्र रुद्रदेव २ अपि अवदारित:। येन अन्थिमकाकतीय राज: अस्ति। येन प्रच्य बाग दक्कन् सङ्रुहित सार्दम् राजदानस्य वरङल् अस्ति। येन समिपस्य हिन्दु धर्म राज्येन यादव राज्यम्, पान्द्य राज्यम् सह कम्पिलि राजयम् विपरैतम् सफलत निश्पदितम्। १३१० तमे वर्षे म्य्सुल दिल्लि सुल्थन् राज: काकतीय राज्यम् उपलुप्त।

रुद्रदेवस्य काकतीय राज्यम् दिल्लि सुल्तान् राज: अल्लह्: उद्धिन् खिल्जि करप्रद्र इथि अब्य्पन्नह्:। अल्लह्: उद्धिन् खिल्जि मरनन्तरम् गियात् - हल् - दिन् - तुघ्लक़् १३२३ इथि सम्वत्सरे प्रयान प्रयुक्थह्:।

येतेन प्रकरेन काकतीय राज्यम् अपक्षशिनम्। प्रथप्रुद्रह्" १३२३ तमे वर्षे दिवम्गहत। कीञिन्चित्काल् येन व्यतिकरन दिल्लि सद्रुष बन्दिग्रह सोमोध्बाव नदि कुल येने आत्महत्य करोति।