सदस्यः:SUHAS V P/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

1)

अमरजानदी
कर्नाटकस्य नध्यः
कर्नाटकस्य नध्यः

एषा काचन नदी या गुल्बर्गामण्डले प्रवहति ।एषा दुत्तरगांव इति स्थाने उद्भवति । एषा ५०-६० किलोमीटर्पर्यन्तः प्रवह्य गुल्बर्गामण्डले सङ्गमदेवल्गाणगागपुरप्रदेशे भीमानद्या सह सङ्गच्छति ।







2)

अमरावती
अमरावती (आन्ध्रप्रदेशः), आन्ध्रप्रदेशस्य]] अमरावतीविषये ज्ञातुम् एतं पृष्ठं पश्यन्तु ।









3)

अमरावती

इदं चम्पा राज्यस्य क्षेत्रम् आसीत्।








4) अमरीश पुरी

अमरीश पुरी
अमरीश पुरी
जन्म २२/०६/१९३२
जलन्दर्, पन्ज्जाब्
मृत्युः १२/०१/२००५
मुम्बय्
देशीयता भारतीयः
वृत्तिः नटः




















5) अमरेली गुजुरात्, भारत

अमरेली
प्रदेशः
अमरेलि टवर्
अमरेलि टवर्
















6)

अयोद्य
अयोद्य राज्यः
अयोद्य राज्यः

सः अयोध्याकुलस्य राजा आसीत्।

can't use in sandboxप्राचीनराजाः]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]









7) अमलॅब

बरिटएन्
ब्रिटेनस्य शासकाः
ब्रिटेनस्य शासकाः

ब्रिटेनस्य शासकः

can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]












8)

अमिताभ् चौधरि
जन्म ११/११/१९२७
कल्कत्त, भारत
मृत्युः ०९/०४/२०१६
कोल्कत, भारत
देशीयता भारतीयः
वृत्तिः पत्रकार्

अमिताभ् चौधुरी(Amitabh Chaudhuri) भारतस्य अत्युत्तमेषु विशिष्टेषु च पत्रिकासम्पादकेषु अन्यतमः । १९६१तमे वर्षे तस्य ३४तमे वयसि सः रमोन् मैग्सेसे-पुरस्कारं प्राप्तवान् ।

जननंबाल्यञ्च[सम्पादयतु]

अमिताभः पश्चिमबङ्गराज्यस्य सिसिरचौधुरीवर्यस्य एकमात्रपुत्रः । १९२७तमे वर्षे नवेम्बर् ११दिनाङ्के अमिताभवर्यः अजायत । माता प्रीतिराणी । अमिताभः यदा चतुर्मासीयः असीत् तदा एतस्य पिता दिवंगतः । अनन्तरम् अमिताभस्य पालनं विद्याभ्यासः सर्वमपि मातुः एव दायित्वमभवत् ।प्राथमिकशिक्षणोत्तरं नेत्रोकोणनगरस्य चन्द्रनाथविद्यालये १९४४तमे वर्षे दशमकक्षां समापितवान् । ए एम् विद्यालये सन्तक्सेवियर् महाविद्यालये अशुतोषमहाविद्यालये च अध्ययनानन्तरम् अमिताभवर्यः १९४८तमे संवत्सरे आङ्ग्लभाषायां अर्थशास्त्रे गणितशास्त्रे च स्नातकपदवीं प्राप्तवान् । १९५९तमे वर्षे 'नीपा' नामिकां चित्रकारां परिणीतवान् ।

वृत्तिजीवनम्[सम्पादयतु]

स्नातकाध्ययनानन्तरम् अमिताभवर्यः बाङ्ग्लभाषायाः 'जुगान्तर्' नामके पत्रिकालयेपत्रकर्तरूपेण कार्यमारब्धवान् । तदा 'जुगान्तर' पत्रिकायाः ७२००० वाचकत्वमासीत् । प्रसिद्धायाः 'अमृतबज़ार्' नामिका आङ्ग्लपत्रिकायाः सहोदरपत्रिका असीत् । १९५२ तमे वर्षे कल्कत्ताविश्वविद्यालयतः आधुनिकभारतीयभाषासु स्नतकोत्तऱपदवीं प्राप्तवान् । अखण्डभारतस्य विभजनावसरे वस्तुनिष्ठविषयप्रचारः पत्रिकोद्यमस्य अति मुख्य दायित्वमासीत् । एतदवगम्य अमिताभवर्यः बाङ्ग्लपत्रिकायां विनूतनां शैल्यां चिन्तनप्रचोदनकारी लेखान् रचितवान् ।

can't use in sandboxरमोन् मैग्सेसे-पुरस्कारभाजः]] can't use in sandboxसमाजसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]







9) अमूर

अमूर
नद्यः
नद्यः

अमूर उत्तर एशिया महाद्वीपे चीन देशे एका नदी अस्‍ति.

can't use in sandboxचीनदेशः]] can't use in sandboxचीनदेशसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]










10) अमृतलताकषायम्

अमृतलताकषायम्
अमृतलतायाः पत्राणि
कषायम्

अमृतलतायाः पत्रैः काण्डेन वा निर्मितं कषायम् एव अमृतलताकषायम् । एषा अमृतलता आङ्ग्लभाषया Guduchi (Tinospora cordifolia) इति वदन्ति । भारते तु इदं कषायं गृहौषधत्वेन अधिकतया उपयुज्यते ।

अस्य अमृतलताकषायस्य प्रयोजनानि[सम्पादयतु]

१ अमृतलताकषायस्य पानेन पीनसः, कासः, कफः, उदरवेदना इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
२ शैत्यकालस्य वृष्टिकालस्य च आरम्भे पूर्वजागरूकतायाः दृष्ट्या एतत् अमृतलताकषायं पातुं शक्यते ।
३ बालानां कृते मासत्रयाभ्यन्तरे वा एकवारम् एतत् अमृतलताकषायं दातव्यम् ।
४ अस्य अमृतलताकषायस्य पानेन रोगनिरोधकशक्तिः अपि वर्धते ।
५ शारीरकरीत्या दुर्बलाः एतत् अमृतलताकषायं प्रतिदिनं प्रातः रिक्तोदरे चमसमितं पिबेयुः ।

अमृतलताकषायस्य निर्माणम्[सम्पादयतु]

अमृतलताकषायस्य निर्माणम् अपि अत्यन्तं सुलभम् । अमृतलतायाः पत्राणि काण्डं वा प्रक्षाल्य सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित्प्रमाणेन पातुं शक्यते ।

can't use in sandboxपेयानि]] can't use in sandboxकषायम्]] can't use in sandboxवैद्यविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxन प्राप्तः भाषानुबन्धः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]