सदस्यः:Seemun Nanda/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शिक्षा एवं भारतीय दर्शन मध्ये सम्बन्धः

भूमिका  – शिक्षा शब्द एवं दर्शन शब्द भिन्नत्वे सति द्वयोः लक्षार्थं  समान वर्तते । संसारे अस्मिन् मानव जीवनस्य कल्याण निमन्ते शिक्षा तथा दर्शन उभयोः आवश्यकता अनीवार्यं भवति इति । शिक्षायाः लक्षं भवति ज्ञान उपार्जन मोक्ष एवं च दर्शनस्य लक्षम् अपि भवति ज्ञान उपार्जन एवं मोक्षः । केवल मानवानां कृते शिक्षा दर्शनस्य आवश्यकता अस्ति । दर्शनः मानव जीवनस्य लक्ष निर्धारणं करोति एवं तत्र निर्धारणे शिक्षा भवति एका माध्यमः । कश्चित् एकस्यविहाय अपरस्य सत्ता न विद्यते ।

शिक्षा-शिख् धातोः निष्पन्नं भवति । तत् शिक्षा पुरातन कालात् आरभ्य इदानिम् साम्प्रतिक युगे तस्या शिक्षायाः महत्वं परिदृश्यते अत्र नास्ति कोऽपि संशयः । यथा उदाहरण- पूरातन काले व्यक्तित्व निर्माने शिक्षा विद्या नाम रुपे प्रचलिताः आसीत् । गुरुकूले मनुष्याः वेद शास्त्रादि ज्ञान ग्रहणं कृत्वा तेषां जीवनं सार्थकं कृतवन्तः । इदानिम् अपि साम्प्रत्तिक समाजे शिक्षा (विद्यायाः) आवश्यकता व्यक्तित्व निर्माणे महत् भूमिका ददाति इति ।

ततः दर्शनम्- दृश् धातोः ल्युट् करणार्थे निष्पन्नम् इति दर्शनम् । ″दृश्यते - ज्ञायते - विचारयेत - परमतत्व अनेन इति दर्शनम् ″ । दर्शन नाम तत्वज्ञानम् । ततोहि दर्शन  प्राचीन कालात् आरभ्य इदानिम् वर्तमानयुगे महत् भूमिका ददाति  इत्ये कोऽपि नास्ति संशयः । यथा – पुरातन युगे मनुष्याः व्यक्तित्व गठने दर्शन शास्त्रादि पठन आसन् इदानिम् अपि दर्शनस्य महत्वं आधिक्यं परिदृश्यते । दर्शनं सनातन धर्म आधारित भारते भारतीय दर्शन नाम्ना परिमन्यते ।  एवं हि द्वयोः मध्ये नित्यसम्बन्धः । यथा – पङ्गु एवं अन्ध भिन्नत्वे सति मिंलित्वा एक एव कार्यं साधयन्ति परस्परस्य सहयोगेन ततोहि शिक्षा तथा भारतीय दर्शन अपि मिलित्वा एक एव कार्यं साधयन्ति इति ।

तरिः मनुष्याणां कृते  शिक्षा तथाभारतीय दर्शन द्वयोः इश्वरीय दानं वर्तते । ये शिक्षा तथा दर्शनं मार्गे अनुसरन्ति ते परमतत्व लभन्ते इति महापुरुषाणां मतः ।

तस्य उदाहरणे यथा - ″ महात्मागान्धी ″ - सः शिक्षा विद् आसन् एवं च भारतीय दार्शनिक अथवा (दर्शनविद्) इति अपि आसन् ।

तरि – प्रथमे जानिमः -

का नाम शिक्षाः ? शिक्षणार्थे शिक्षाः इति । शिख् उपार्जनो कर्मधारय समासे स्त्रीत्वे इयं शिक्षाः । शिक्षा भवति आजीवन प्राचल्यमान एका गातिशीला प्रक्रियाः । याः मनुष्याः जन्मतः मृत्युपर्यन्तं अतति (निरन्तरं प्रचलति) । व्यक्तेः नैतिक मूल्यवोधाय शिक्षा अंश गृह्नाति । शिक्षा न तु जड अपितु एका चेतन तथा स्वेच्छित द्विमुखी प्रक्रियाः अस्ति । मनुष्य शैशव  अवस्थात् वृधावस्था पर्यन्तं गमने , रोदने, भोजने , शयने ,पठने तथा प्रतिक्षणे शिक्षा ग्रहणं करोति ।

शिक्षायाः आवश्यकताः  -

 अर्न्तनिहित शक्तेः वर्हि आनयनम् भवति शिक्षायाः कार्यम् ।

 शिक्षायाः शिक्षण कला इति अर्थः ।

 शिक्षा मनुष्यस्य एक मित्र अस्ति । यत् सहायेन मनुष्य संसारे  सर्व कार्यं सम्पादयति ।

 शिक्षा व्यक्तेः मानसिक विकासं कारयति ।

 शिक्षा विना मनुष्य किमपि कार्यं कर्तुं न समर्थाः ।

 मानव जीवनस्य परिचालने शिक्षा एका केन्द्र विन्दु रुपा अस्ति ।

 शिक्षा मानवानां सहाय आजीवनं करोति ।

 शिक्षा यथा - शिशु चलति  वदति ( आ इति उच्चारणं करोति ) प्रथमे एतत् सर्वं कारयति ।

 शिक्षा मनुष्यणां सन्मानं प्रयच्छति । येः शिक्षा जानन्ति ते सर्वत्र पूज्यन्ते । यथा -धनरत्नादि दानेन तस्यः क्षुर्ण भवति परन्तु विद्या (शिक्षा) यत् वर्तते तस्या क्षुर्ण कदापि न भवति । अन्यथा शिक्षा दानेन तस्याः वृद्धिः भवति ।

भारतीय दर्शन – आस्तिक नास्तिक द्विविध विभज्ये भारतीय दर्शनम् इति । यत् भारतीयाणां जनानां तथा समाजे प्रचलति तत् भारतीय दर्शन नाम्ना इति । भारतीयाः यत् तेषां जीवने अनुसरन्ति सः भारतीयदर्शनम् । भारतीय दर्शनमध्ये आस्तिक-( सांख्यदर्शन - न्याय दर्शन – योगदर्शन - मिमांसा (पूर्वमिमांसा) , वेदान्त दर्शन (उत्तरवेदान्त) , वैशषिक दर्शनम् ) इति । एवं नास्तिक दर्शन – (चार्वाक दर्शन - वौध दर्शन - जैन दर्शनम्) इति । भारतीयाः ये दर्शनं माध्यमेन तेषां जीवने प्रति क्षणं विकासार्थे गच्छन्ति । तेषां मते इश्वरं सान्निध्ये प्राप्तुं एतानि दर्शन शास्राणि पठने एव भवति , एतत् अनुसरन्ति ।

• आस्तिक भारतीया भवन्ति वेद पुराण ग्रहिताः ।

• नास्तिक भारतीयाः भवन्ति वेद पूराण निन्दकाः ।

भारतीय आस्तिक दर्शनानि -

क्रमः सांख्यदर्शन योगदर्शन न्याय वैशेषिक मिमांसा वेदान्त

प्रतिपादकः महर्षिकपिलः महर्षिपतञ्जलिः महर्षिगौतमः महर्षि कणादः महर्षि जैमिनिः महर्षि वादरायणव्यासः अद्वितिय वेदान्त - आदि संकराचार्यः

आदर्शवाक्यः ″सम्यक् ज्ञानं सांख्यम्″। श्चित्त वृत्ति निरोधः योगः । प्रमाण प्रमेयादि षोडष पदार्थानां निःश्रेक्षः प्राप्ति मोक्षः । ″ सम्यक् परमाणुज्ञान मोक्षः। पदार्थानां निःश्रेयसः प्राप्तिः″ । ″यागादिरेव धर्मः″। ″व्रह्म सत्य जगत् मिथ्या″।

शौक्षिक उद्देश्यानि 1.नैतिक  विकास

2.धार्मिक विकास

3.मोक्षः प्राप्ति

4.सूचरित्र निर्माण

5.समुचित व्यवहार

6.वौधिक विकास 1.इन्द्रिय संयम्

2.आत्मनियन्त्रणम्

3आत्मनिरीक्षणम्

4.शारिरीक विकास

5.मानसिक विकास

6.नैतिक विकास 1.आत्म नियन्त्रण

2.आत्मानुसाशनम्

3.इन्द्रिय नियन्त्रणम्

4.सूचरित्र निर्माण

5.नैतिक विकास 1.अणु परमाणु विषयक ज्ञानम्

2. आत्मदर्शन

3.आत्मनियन्त्त्रण

4. मोक्षः प्राप्तिः

1.आध्यात्मिक ज्ञानम्

2.धर्म प्राप्ति

3. मोक्षः प्राप्तिः

4.कर्म एव प्रधानम्

5.नैतिक निर्माण 1.ब्रह्म विषयक ज्ञानम्

2. मोक्षःप्राप्तिः

3.सा विधया विमुक्तये

4.विद्यया अमृतमं अस्नूते ।

5.आत्म स्वरुपम्

पाठ्यक्रमः 1.इतिहास

2.भूगोल

3.गणित

4.चित्र निर्माण क्रिड़ा 1.शारिरीक शिक्षा

2.योगशिक्षा 3.आयुर्वेदशिक्षा

4.नैतिक शिक्षा

5.आध्यात्मिक शिक्षा प्रधान 1.न्याय शास्त्रम्

2.धर्मशास्त्र

3.पूरान इतिहास

4.आध्यात्मिक विषय

5.राजनीति शास्त्रम् 1.भौतिक विज्ञान

2.सामान्य विज्ञान

3.आध्यात्मिक विषयः

4.धार्मिक विषय

5.तात्विक् तर्क

6.ज्ञान प्रधान 1.धार्मिक विषयाः

2.वेद, पुराण उपनिषद

3.आगमग्रन्थाः 4.धर्मशास्त्र 5.इतिहासः 1. ब्रह्म विषयक ज्ञानम्

2.आध्यात्मिक विषयः

3. धार्मिक विषय

4.जिवनाये उपयोग विषयः

शिक्षण  विधि. 1.मौखिक विधि

2.प्रश्नोत्तर विधि 1.मौखिक विधि

2.प्रत्यक्ष विधि 1.प्रत्यक्ष विधि

2.कथा कथन विधि 1.निगमन विधि

2.आगमन विधि 1.मौखिक विधि

2.प्रत्यक्ष (अवलोकन)विधि 1.मौखिक विधि

2.प्रत्यक्ष विधि

शिक्षकः 1.अनुसाशनः

2.समय पालकः 1.अनुसाशनः

2.समय पालकः 1.अनुसाशनः

2.समय पालकः 1.अनुसाशनः

2.समय पालकः 1.अनुसाशनः

2.समय पालकः 1.अनुसाशनः

2.समय पालकः

गुरुशिष्य सम्बन्धः 1.मित्रवत्

2.पितापुत्रवत् 1.मित्रवत्

2.पितापुत्रवत् 1.मित्रवत्

2.पितापुत्रवत् 1.मित्रवत्

2.पितापुत्रवत् 1.मित्रवत्

2.पितापुत्रवत् 1.मित्रवत्

2.पितापुत्रवत्

नास्तिक दर्शनम्

नामानि चार्वाक दर्शन वौधदर्शन जैनदर्शनम्

प्रतिपादकः महर्षिः वृहस्पतिः भगवान वूधः महावीर जैनः

आदर्शवाक्यः ″यावत् जिवेत् सूखं जीवेत्″ वूधं सरणं गछामि अहिंसा परमोधर्म ″अहिंसा परमोधर्म″

शौखिक उद्देश्यानिः 1.आत्म सूरक्षा

2.शारिरीक विकास 1.मानसिक विकास

2. शारिरीक विकास 1.मानसिक विकास

2. शारिरीक विकास

पाठ्यक्रमः 1.कृषिकार्य, पशुपालन

2.ललित कला 1.कृषिकार्य, पशुपालन

2.चिकित्सा 1.इतिहास

2.पूराण

शिक्षण विधि 1.प्रत्यक्ष विधि

2.व्यख्यान विधि 1.मौखिक विधि

2.व्यख्यान विधि 1.प्रत्यक्ष विधि

2.मौखिक विधि

शिक्षकः कथं भवेत् समयानुपालकः समयानुपालकः अनुशासित समयानुपालकः अनुशासित

गुरुशिष्य सम्बन्धः 1.मित्रवत्,

2.पितापुत्रवत् 1.मित्रवत्,

2.पितापुत्रवत् 1.मित्रवत्,

2.पितापुत्रवत्

शिक्षा एवं भारतीय दर्शन उभयो मध्ये सम्बन्धः –

उभय शिक्षा एवं भारतीय दर्शनयोः परस्पर आश्रीतः भवन्ति । द्वयोः मध्ये नित्यसम्बन्धः वर्तते । केचन वदन्ति भारतीय दर्शन (दर्शन) एवं शिक्षा एक मूद्रायाः द्वयो पार्श्व भवन्ति ये समाजे विभिन्न दूष्टिकोणं प्रस्तुवन्ति ।

केचन विद्वांसः मते –

1. महात्मागान्धी मते – मनुष्ये शारिरीक आध्यात्मिक शक्तिनां उत्तमोत्तम सर्वाङ्गिण विकास भवति शिक्षा एवं भारतीय दर्शनम् ।

2. डॉ. सर्वपल्ली राधाकृष्ण मते - व्यक्तेः समाजस्य निर्मित भवति शिक्षा एवं भारतीय दर्शन ।

3. स्वामिविवेकानन्दः – मानव अर्न्तनिहित पूर्णतायाः अभिव्यक्ति एव शिक्षा एवं भारतीय दर्शन ।

शिक्षा एवं भारतीय दर्शन उभयोः उद्देश्यम्-   (1) शारिरीक स्वच्छता    (2)  मानसिक चिन्तन सदृढ  (3) आध्यात्मिक चिन्तन (4)  मोक्ष प्राप्तिः ।  शिक्षयाः माध्यमे अधिकाधिक ज्ञान प्राप्तिः भवति । सर्वधर्म प्रति समन्वय भावना । आधुनिकयुगे उभयोः प्रथम लक्षं भवति वालकस्य व्यक्तित्व विकास भवति ।

उपसंहार – शिक्षा तथा भारतीय दर्शन अस्माकं जीवन सञ्चालयितुं उभयः साध्यः भवन्ति । परस्पर सम्बन्धेन मानव जीवनस्य महत्व साधयन्ति । एवं सम्यक् मार्गे नयन्ति । द्वयः अङ्गः भवन्ति इति । शारिरीक मानसिक विकासे उभय शिक्षा एवं भारतीयदर्शन अध्ययन करणीयम् । एतदर्थं छात्राणां विकासार्थे अपि तेषां पाठ्यक्रमे शिक्षा एवं भारतीय दर्शन विषये लिखितम् अस्ति । द्वयः पठने व्यक्तेः सर्वाङ्गिण विकासः भवति । द्वयः परस्पर परिपूरकः । हरबर्ट् महोदय मते शिक्षा एवं भारतीय दर्शन मध्ये घनिष्ठ सम्बन्धः अस्ति । शिक्षा एवं भारतीय दर्शन व्यक्तेः शरिरस्य विभन्न अङ्ग प्रभावयन्ति । शिक्षायाः वास्तविक सञ्चलनं केवल दर्शन माध्यमेन भवति । द्वयः व्यक्तेः सम्यक् व्यवहार ददति ।  इति सम् ।