सदस्यः:Shrriramsughir/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नमो नमः।

— Wikipedian  —
नाम Shrriramsughir S P
जन्म Pipple
3/3/2000
Tuticorin
राष्ट्रियत्वम् Indian
देशः  India
भाषा tamil,english , hindi
विद्या उद्योगः च
विद्या Bsc_PCM
प्राथमिक विद्यालयः B V B,Erode , Tamilnadu
पदवीपूर्व-महाविद्यालयः B V B,Erode , Tamilnadu
विद्यालयः B V B,Erode , Tamilnadu
महाविद्यालयः Christ university
रुचयः, इष्टत्मानि, विश्वासः
रुचयः Dance , reading novels
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) yoursughir@gmail.com



परिचयः[सम्पादयतु]

मम नाम स्रीराम्सुघिरः इति।[सम्पादयतु]

ममा ग्रुहम् ईरोद् नगरे तमिल्नादु राज्ये अस्ति।

My picture in my home town Tuticorin
myself in beach

धन्यवादः

||

अहं एकं छात्र अस्ति। मया नाट्य विग्नान च क्षेत्रे बहु आसक्तिः अस्ति।

अहं नवदश वर्षियाः अस्मि।

अहं जन्मदिनं ३-३-२०००।

अहं  बेङ्गलुरुतः अस्ति।

अहं बेङ्गलुरु नगरस्य तवेरकरे मैन रॉद्  वसामि।

मम मात्रुभाशः तमिळ् अस्ति।

कुटुम्बः[सम्पादयतु]

मम मातापितरौ विजयभरति सेल्वप्रसदः इति।

मम पिता एकः प्रबन्धकः माता शिक्शकी।

मम मातेपित्रे अहमेव एकः पुत्रः।

अस्माकम् जन्मभूमि तूतुकुरिन्

अस्माकं संसारः आनन्ददायकः संसारः अस्ति। 

सर्वदा मम माता-पितारौ प्रोत्साहं कुर्वन्ति।मम पिता महिन्द्र वातेर् उतिलितिएस् निर्देस अस्ति ।

अस्माकम् परिवारः सन्धिसम्सारः।

मम परिवारे दष जनाः सन्ति। अहम्, मम मातपितरौ, मम पित्रुव्यः पित्रुव्या , मम पित्रुव्यस्य द्वि पुत्राः एका पुत्री, मम भ्रात्रुजय, मम पितकनिष्टा च। मम कुतुम्बस्य मुलम् कर्नातक राज्ये कोलार जिल्ले वेम्गल् इति एकः ग्रामः।

विद्या\ बाल्यम्[सम्पादयतु]

अहं क्रिस्त विद्यालये पठामि।

अहम् क्रिस्त विद्यालये विग्नान विषयम् पठामि।

मम वर्गाध्यापकः भौतषास्त्र विभागस्य रविचन्द्रन् इति।

अहम् भौतशास्त्रम्, गणितश्हास्त्रम्, रासायनिकशास्त्रम् च पठामि।

रासायनिक शास्त्रः मम इष्ट विषयः।

मम प्रार्थमिक हिरय प्राथमिक विद्याभ्यासः भारती विध्या भवने अकुर्वन्।

मम उपविश्वविद्यालयः भारती विध्या भवने अपठन्।

मम विध्यलयस्य  ईरोदे नगरे प्रसिधाह अस्ति मम  विद्यालये विशालं अस्ति मम विध्यलयं आथि सुन्दरं अस्ति अहं ४८३/५०० अङ्कम् १०थ् कक्षेय् प्रथवाणी मम प्रिय मित्र थारून आवयोः स्नेहं पुरातनम् द्रुदं च अस्ति  इदानीं सः  मम  सात्  पठति  बाल्ये अहं अतीव चपलं अभवत्   एकदा , मातापितरौ च मया वचनं करोति  अहं कदापि कपटं न करोमि इति अद्यापि अहं कपटं न करोमि  परिक्षा समये अपि .मम चलनचित्रं  द्रष्टुं , पुस्तक पतनं  पर्यं  अहं  ई .ये स भविष्यामि  अपि देशस्य कार्यं कर्तुं अपि इच्छामि अहं मम देशं मातृ स्वरूपवत पश्यामि पूजयामि च एतत् एव मम लक्ष्यं अस्ति एतदर्तं एव मम जीवनं अस्ति  अहं एकः उत्तमः इति वक्तुं इछामि  किमर्थं इत्युक्ते अहं अन्येभ्यः अपकारं न करोमि  सर्वदा उपकारं एव कर्तुं इछामि "धर्मो रक्षति रक्षितः" इति अस्यां सूक्त्याम् मम अचलः विखसः अस्ति  मम बाल्यं बहु शान्तिपूर्ण तत मनोरञ्जनपूर्णं अभवत् मम नातियं अस्ति प्रियं

अभ्यासः[सम्पादयतु]

रसायनिकशास्त्र विषये अहम् सम्शोधनम् च करोमि।

रसायनिक शास्त्र वैभागिक शिक्शकी सुनजा इति मह्यम् सम्शोधन विषये सहायम् कुर्वन्ति।

अहं विग्नानम् स्वीकृतवान् । मम तु विग्नान विभागे महती आसक्ति अस्ति।

अहं अग्रे विग्नान क्षेत्रे एव सादयितुं इछामि ।

अहं न केवलं धनं संपादयितुं इच्छामि अपि देशस्य कार्यं कर्तुं अपि इच्छामि।

अहं मम देशं मातृ स्वरूपवत पश्यामि पूजयामि च। एतत् एव मम लक्ष्यं अस्ति।

एतदर्तं एव मम जीवनं अस्ति।  अहं एकः उत्तमः इति वक्तुं इछामि ।

किमर्थं इत्युक्ते अहं अन्येभ्यः अपकारं न करोमि। 

सर्वदा उपकारं एव कर्तुं इछामि "धर्मो रक्षति रक्षितः" इति अस्यां सूक्त्याम्।

मम अचलः विखसः अस्ति।

अहम् द्वादष वर्षेण नाट्याभ्यासम् अकुर्वन्।

मम शाले बहु प्रशस्तिः स्वीक्रुतवान्।

अहम् क्रिस्त विद्यालये दर्पन् कार्यक्रमे नाट्यम् क्रुत्वा त्रुथेएय बहुमानम् स्वीक्रुतवान्। अहम् एकः सद्बामकः अस्मि। अहम् मध्यपानम् धूमपानम् न करोमि।

वयक्तिक विषयाः[सम्पादयतु]

मम बाल्यं बहु शान्तिपूर्ण तत मनोरञ्जनपूर्णं अभवत् मम प्रिय सखा नाम हर्षित्, तरुन्, रजिव्, मम्ब, श्रुथि, शुभ, दिव्य, सुदर्शन् इति। आवयोः स्नेहं पुरातनम् द्रुदं च अस्ति  इदानीं सः  मम  सात्  पठति  बाल्ये अहं अतीव चपलं अभवत्।  

एकदा , मातापितरौ च मया वचनं करोति। 

अहं कदापि कपटं न करोमि इति अद्यापि अहं कपटं न करोमि। 

परिक्षा समये अपि अहं कदापि कपटं न कृतवान्।  द्वादश कक्षायां मया पञ्चनवति प्रतिशत प्राप्तं।  

दशमी कक्षायां मया सप्तनवति प्रतिशत लब्धं  । मम प्रिय हव्यसानि क्रीडा, पठनं, गायनं, खादनं, लेखनम्, सङेएत वाद्य वादनम् इत्यादीनां अस्ति ।

अहम् सङ्गीत वाद्यानि प्रयोगः करोमि। डिटेक्टिव् पुस्तकं मम अधिकः रुचिः अस्ति। 

तेषु ' शेर्लाक होल्म्स् ' अति प्रियं , अपि तु तस्मिन्  ग्रन्थे मम विशेषण अभिरुचिः अस्ति । 

एकस्मिन् ग्रन्थे शेर्लाक होल्म्स् , ड. जेम्स् वाट्सन् च मम अभिष्टः पात्राः अस्ति  हं बहवः चलनचित्रम् अपश्यं।  अहं सः विविदः भाषासु चालनचित्रं पश्यामि । मम अति इच्छा क्रीडा क्रिकेट् अस्ति।  मम प्रिय फलं आम्रः फलं अस्ति । अहं पशवः च पक्षिणः च बहु इच्छामि । मम जन्मं नवमः दिनाङ्के, एप्रिल् मासे २००० वर्षे अभवत्।  मम

जन्मस्थलं आन्ध्र प्रदेषे अनन्तपुर्माम् जिल्ले गुन्तकल् इति। अस्ति  अहं प्फ्।डि कर्तुं  इच्छामि । प्रतिदिनं पञ्चवादने उत्तिष्ठामि। 

तत अहं दन्तधावनं स्नानं च करोमि।  दुग्धं पिबामि अल्पाहारम् च स्वीकरोमि ।

सप्तवादनतः अष्ठवादनपर्यन्तम् व्यायायं करोमि  तत नववादने विश्वविद्यालयं गच्छामि ।

तत्र विविधान् विषयान् पठामि । तत्पश्चात् एकवादने भोजनं करोमि  तत पुनः कक्षां गत्वा पाठानि पठामि ।

सायं चतुर्वादने अहं गृहं आगच्छामि । गृहं गत्वा एका घण्टा शयानं करोमि।  शायनान्तरं एका घण्टा अध्ययनं करोमि।

  तत्पश्चात् अहं भगिनी च सायं क्रिडम् क्रीडन्ति । ततः अहं दूरदर्शनं पश्यामि। 

सार्ध अष्टवादने रात्रि भोजनं करोमि।  तदा सार्ध नववादने पुनः अध्ययनं करोमि ।

अतः सार्ध दशवादने शयानं करोमि।  एतत् मम जीवनचरित्रा अस्ति।

धन्यवादः

||