सदस्यः:Shruta123/स्त्रोता: भारतीया जनगणना

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आयुवर्ग: पूरणाजनासंख्यया प्रतिशतम पुरुषजनसंख्याया प्रतिशतम स्त्रीजनासंख्याया प्रतिशतम o-14 37.25 37.16 37.35 14-29 26.56 26.26 26.88 30-39 13.21 13.21 13.22 40-49 09.38 9.60 9.15 50-59 6.27 6.40 6.13 60 त: परम् 6.76 6.75 6.77 स्त्रोता: भारतीया जनगणना २००१अ उपर्युक्तालिकया स्पष्टा भवति यत् देशस्य ३७ प्रतिशतात अधिका जनसंख्या १५ वर्शाता: निमन्नायोवर्तते । २६ प्रतिशतात् अधिका जनसंख्या १५ त: २९ वर्शम् अर्थात् युवावस्थायां वर्तते। मध्यामायुवर्गे (३०-५९) देशस्य २९ प्रतिशतात जनसंख्या आगचति। शैष: प्रया: ७ प्रतिशतात जनसंख्या व्रुदानां जनसंख्या आसित। यत: बालका: (०-१४) तथा व्रुदा: (60 त: परम्) प्रतिशतात जनसंख्या भवनति। साशरता साशरता सदेव समाजविकासस्या एका: महत्वापुणमापदण्ड वर्तते । अस्या प्रभाव: सामाजिक संस्कृतिक आर्धिकप्रतिरुपेण द्रुश्यते। अन्याच्चाषा अर्थाव्यवस्था,नगरिकरणम् जीवनशेली जातीयसंरचना, समाजे स्त्रीणा स्थिति: यातयात: एवं परिवहनसाधनानि, तथा यान्त्रीकवीकासीदीनाम् अपि सूचिका वर्तते। भारतिया जनगणना २०११ अनुसारेण ७ वर्षा वा इतरिधिकवर्षाया: कोयपि व्यक्ति: कस्यामपि भाषायां लेखितुं पतितुं शवनोति स: साशर मन्यते।

जनगणना वर्षम् पुरुषासाषरता स्त्रीसाषरता कुलसाषरता 1901 9.38 0.60 5.35 1911 10.56 1.05 5.92 1921 12.27 1.83 7.16 1931 15.59 2.93 9.50 1941 24.90 7.30 16.10 1951 24.95 7.93 16.69 1961 40.40 15.35 18.30 1971 39.49 18.69 29.45 1981 46.89 24.82 43.56 1991 63.86 39.42 52.11 2001 75.85 41.82 65.38 2011 82.14 65.46 74.04