सदस्यः:Sneha santhosh 1831156

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
नाम स्नेहा
जन्म स्नेह सन्तोष्
२४/०१/२००१
बेङलुरु
राष्ट्रियत्वम् भारतीय
देशः भारत
विद्या उद्योगः च
विद्या बी.ए
महाविद्यालयः क्रिस्त् विश्वविद्यालय
सञ्चिका:Sneha santhosh.jpg

परिचय:[सम्पादयतु]

अहं स्नेहा। द्वितीय पी ई पी छात्रा। अहं बेङ्गलूरुनगरे जाता पोषिता च। मम कुटुम्बे चत्वारि सदस्याः सन्ति। पिता सन्तोषः, माता बिन्दु, अग्रजः प्रणवः च।

अहं बेङ्गलूरुनगरे नागसन्द्रायाम् वसामि।मम पिता वार्तिकः माता लेखपालिका अग्रजः आर् आर् ओ टी मध्ये यन्त्रनिर्माणविद्यां पठति च।

विद्याभ्यासम्[सम्पादयतु]

अहं श्री अय्यप्प एजुकेशन् सेन्टर् इति शालायां पठितवति। सेंट् क्लारेट् पी यू कालेज् इति महाविद्यालये पदवीपूर्व शिक्षणं प्राप्तवति। इदानीम् अहं पदवी शिक्षणं क्रैस्ट् विश्वविद्यालये पठामि।

चटुवटिका[सम्पादयतु]

अहं नर्तकी अस्मि। अहं मम त्रितीय गुरु अम्बली देवी सकाशे नर्तनभ्यासम् आरंभम् कृतवति।

अहं भरतनाट्यं, मोहिनियट्टं, कुच्चिपुडी, ओट्टमथुल्लाल्, जनपदनृत्यम् इति विविध नृत्यानि पठन्ति अस्मि। गीतगायने, पुस्तकपठने चित्रकलायां च मम आसक्तिः अस्ति। अहं नानावेदिकायां नृत्यं कुर्वन्ति अस्मि।

नाट्ये मम प्रेरणा श्रीमति रुक्मिणी विजयकुमार्।अहं नर्तिका भवितुम् इच्छ्मि। नाट्यशालाम् आरम्भं कर्तुमपि इच्छामि यत्र आसक्तजनाः आगत्य नाट्यम् पठितुम् शक्नुवन्ति। इदानीम् अहं क्रैस्ट् विश्वविद्यालये श्री प्रबीन् विल्लरीश् महोदयस्य मार्गदर्शने पठन्ती अस्मि। अहं श्री सुनिल् महोदयस्य मार्गदर्शने संगीतं, श्री आरिफ् महोदयस्य मार्गदर्शने नाट्यं च अभ्यासं करोमि। अहं मम मातापितृभ्यां मित्रैः च प्रोत्साहितास्मि। मम शिक्षणक्रमे ब्रिटीश् साहित्यं मनोविज्ञानं च अन्तर्गच्छतः। ब्रिटीश् साहित्यम् श्रीमति शोभना मनोविज्ञानं श्री शिंटो महोदयः च पाठयतः।

सञ्चिका:Dance.123.jpg

उद्योग[सम्पादयतु]

समकालं समुपदेश्टी कृत्वा जनानां समस्याः अतिक्रमितुम् सहाय्यं भवितुम् इच्छामि। अहं नानादेशपर्यटनं, नूतनाहारं, नूतनसंस्कृतिः अनुसन्धानं कर्तुम् इच्छामि। अहं पारिस्, जर्मनी, यू एस् ए च गमनं केनडादेशे अग्रपठितुम् इच्छामि। काव्येऽपि मम रुचिः अस्ति शेउद्योगक्स्पियर् मम प्रियकविः च। मम माता कवयित्री अस्ति मलयालि भाषायां कविताः च लिखति। अहं कर्नाटिक् संगीतशास्त्रे शिक्षिता अस्मि येन नाट्यं मम सहाय्यं भवति। अहं मलयालं, आंग्ल, तमिल्, कन्नडा, हिन्दी तेलुगू भाषायांच सम्भाषनं कर्तुम् शक्नोमि।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sneha_santhosh_1831156&oldid=446624" इत्यस्माद् प्रतिप्राप्तम्