सदस्यः:Soundarya.hiremat/प्रयोगपृष्ठम्5

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उपसर्गः[सम्पादयतु]

उपसर्गः
भाषाकुटुम्बः
भाषा कोड्
ISO 639-3

धातोः उप समीपे स्वभावनिश्चया इति उपसर्गाः । प्रायः 21 उपसर्गाः इति प्रसिद्धाः । ते यथा -

  1. अति - अतिचरति
  2. अधि - अधिगच्छति
  3. अनु - अनुगच्छति, अनुकरोति
  4. अप - अपनयति, अपकरोति
  5. अभि - अभिगच्छति, अभिज्ञायते
  6. अव - अवमन्वते, अवगच्छति
  7. आङ् - आगच्छति,आदिशति
  8. उत्(उद्) - उच्चारयति, उदयते
  9. उप - उपैति, उपस्कुरुते
  10. दुर् - दुरयते
  11. दुस् - दुश्चरति
  12. नि - निबद्नाति, निवर्तते
  13. निर् - निर्दिशति, निर्गच्छति
  14. निस् - निस्तम्बते 1
  15. परा - पराभवति, परायते
  16. परि - पर्युपासते, परिपूरयति
  17. प्र - प्रभवति, प्रवज्रति
  18. प्रति -प्रत्येति. प्रतिगच्छति
  19. वि - विजानाति, विहरति
  20. सम् - सम्भवति, सङ्गच्छति
  21. सु - सुद्ध्यति

can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]