सदस्यः:Sreerama.S(1931378)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

डाण्टे अलिगियरी[सम्पादयतु]

डाण्टे अलिगियरी
डाण्टे अलिगियरी

प्रस्तावन[सम्पादयतु]

डाण्टे अलिगियरी इटली प्रदेशस्य प्रसिद्धः कविः लेखकः तारिकिकः च आसीत् । सः १२६५ शतके इटली राज्यस्य प़्लोरेन्स् प्रदेशे जन्मम् प्राप्तवान् । सः नीतिज्ञः लेखकः कविः तारिकिकः भाषा शास्त्रज्ञः राजनीति शास्त्रज्ञः च आसीत् । सः मध्यमजरणस्य अति प्रभावकः कविः इति पण्डिताः मन्यन्ते । गेम्मा डोणटी तस्य भार्या आसीत् ।

तस्य जन्मस्य दिनङ्कस्य उपरि विविधाः चर्चाः अभवन् । परन्तु तस्य 'डिवैन् कोमेडी' इति आत्मचरितात् तस्य जन्मस्य दिनङ्कम् १२६५ शतकम् इति पण्डिताः मन्यन्ते । तस्य कालस्य अनेकाः कवयः तेषाम् कार्याणि लाटिन् भाषायाः विरचितवन्तः । परन्तु सः स्वस्य कार्याणि प्रादेशिकभाषायाः विरचितः । तस्य कार्याणि साहित्ये प्रामुख्यः इति पण्डिताः मन्यन्ते । अतः तस्य कार्याणि अनेकाः भाषाभ्यः अनुवादितः सन्ति । पेट्रार्क् बोक्केश्यो च इत्यादि प्रसिद्ध लिपिकराः तस्य इटलियन् भाषाभ्यासेन विपश्चित् अभवन् । तस्य मरणम् १३२१ शतके रावेन्ना इति प्रदेशे अभवत् ।

संप्रत्ति[सम्पादयतु]

तस्य नरकस्य स्वर्गस्य च वर्णनेन पश्चिम साहित्यम् विपश्चित् अभवत् । जप़ोरि चौसर् जोन् मिल्टन् आल्प़्रेड् टेनिसन् च इत्यादि प्रसिद्ध लिपिकराः तस्य कार्येण विपश्चित् अभवन् । डाण्टे अलिगियरी इटलियन् भाषायाः पिता इति इटली प्रदेशस्य जनाः मन्यन्ते । इटली प्रदेशस्य जनाः तम् 'इल् सोम्म पोयेटा' अथवा 'सर्वोच्चः कविः' इति अपि मन्यन्ते ।

कार्याणि[सम्पादयतु]

'डिवैन् कोमेडी' 'कोन्विवियो' 'डे वोल्गारि इलोक्वेण्टिया' 'एक्लोग्स्' 'इन्प़र्नो' 'डे मोनार्किय' 'पेरडिसो' 'पर्गेटोरियो' 'ले रैम् ' 'ला विट नुवोव' च इत्यादि तस्य प्रसिद्धानि कार्याणि आसन् । डिवैन् कोमेडी इटलीयन् देशस्य प्रसिद्ध कार्यम् अस्ति । एतद् कार्यम् क्रैस्तस्य निशाम् आचारति । डाण्टे तस्य कार्याणि इटलीयन् भाषायाम् विरचितः । परन्तु सः लाटिन् भाषायाः तिरस्कारम् कृत्वा इटलीयन् भाषायाः उज्जीवनम् कृतवान् । अतः सः डोल्स् स्टिल् नोवो इति आन्दोलनस्य निर्माणम् कृतवान् । अस्मत्काले तस्य कार्याणि चलनचित्रस्य रूप्यकाम् आगतानि । तस्मिन् चलनचित्रे इन्फ़र्नो, हेल् आनिमेटेड् इत्यादि प्रसिद्धाणि चलनचित्राणि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sreerama.S(1931378)&oldid=459432" इत्यस्माद् प्रतिप्राप्तम्