सदस्यः:Suhas S Sriram

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तोक्यो संस्कृति[सम्पादयतु]

तोक्यो नगरे अनेक सङ्ग्रहालयः अस्ति । देशस्य बृहत कौतुकागारः (Tokyo National Museum) अस्ति । विशेषज्ञ इति पारम्परिक सूर्यमूलीय  कला भवति ।एतत् देशे त्रयः वर्णराशिः अस्ति । हिरगणा च कटकान च कन्जिः अस्तिः । अनेकेन कौतुकागारः अस्ति । उदाहरणं  National Museum of Emerging Science and Innovation (ओदैब ) च Edo-Tokyo Museum ( सुमिदा ) । नाना प्रेक्षागार , नाटकशाला च रङ्गशालाः भवतिः । न परं नाटकशाला अपि प्रेक्षागार हि सूर्यमूलीय पारम्परिक कला सूर्यमूलीयेन् रूपकः च नातकः अस्ति । सङ्गीति वाद्यवृन्द च नाना आधुनिक तु पारम्परिक सङ्गीतः अस्ति । बहु उत्सवः परमसर्वत्र याति । प्रधान कार्यक्रमः the Sannō (Hie Shrine) च कन्द उत्सवः अस्ति । सूर्यमूलीय पृथग्रूप आहार शैलीः लोकविश्रुतिः ।  कन्जिः तोक्यो राजस्य प्रमुख भाषा अस्ति । अनेक मुख्य, प्रमुख आविष्कारः तोक्यो(सूर्यमूलीय) करोति । अकिहाबर (Akihabara) नाम नगर: विश्वविख्यात: अस्ति । आनिमेषम् (anime) च मागं (manga) च हैकु (haiku) च बहु प्रसिद्द: अस्ति । जपान्-देश: लोकसंख्यया विश्वे दशमक्रमाङ्कस्य देश: । उच्च टोक्यो वर्ग: सह राजधानी टोक्यो इति विश्वे श्रेष्ठतम: महानगर: वर्तते । टोकियोप्रदेश जगतः अत्याधुनिकप्रदेशेषु अन्यतमः यत्र ३००००००० जनाः वसन्ति । एतत् पुस्तकं चैनिकभाषायां विरचितम् । बाएक्जेइति प्रदेषे जपान्-देशे बौद्धधर्म: प्रविष्टः ।

तोक्यो (2)
तोक्यो
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Suhas_S_Sriram&oldid=455405" इत्यस्माद् प्रतिप्राप्तम्