सदस्यः:Suprithamanjunath11/भारते स्त्रिय: १

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीय स्त्रिय:[सम्पादयतु]

भारतीयसमाजव्यवस्थाम् अवतगन्तुम् अग्रे दत्ताध्याये अनुसूचितजाति- अनुसूचितजनजाति: एवमन्यवर्गाणां सन्धर्भे अध्ययनं जातम् तथा एतेषां समुदायत्रयाणां जनसन्ख्या एवं विकाससन्धर्भे सामाजिकमस्थानं कोद्रुक् अस्ति इत्यपि अवगतम्। परस्यरं पृथक्-पृथक् लाक्षणिकतायुतान् एतान् समूहान् वन्चितसमूहानाम् रूपेण जानीम:। सामाजिक एवमार्थिकरूपेण स्विय: अपि भारतीयसमाजे वन्चितताय एवम् अल्पविकासस्य प्रतिकार् कुर्वन्त: सन्ति। देशस्य सम्भवत:पन्चाशात् प्रतिशतं संख्याबलं महिलानामपि वर्तते।

आयि छात्रा:! भवन्त: वर्तमानपत्रे पठन्त: स्यु: यत् स्वीणामुपरि परिवारानत् तथा परिवारात् बहि: अत्याचारा: सततं वर्धन्ते। बलात्कार:, योतुककारणेन् मृत्यु:, पत्नीप्रतदनम्, गर्भपातसदृशा: अनेके प्रसंगा: पुरुषप्रधाने अस्मीन् स्माजे स्त्रीणां निमस्थानं प्रकटयन्ति। इदमेव न अपितु अस्माकं सामाजिककुरूडि: बाल्यदेव स्त्रीणां विकासं रून्धते। परं तथापि स्वातन्त्र्यनन्तरं सर्वकारस्य समाजस्य च प्रयत्नेन स्त्रीणान्च प्रायासेन च भारतदेशे स्त्रीणां परम्परागतस्थाने सम्यक् परिवर्तनमागच्छति। 
सर्वेषु ब्रह्मचर्यादिषु आष्र्मेषु प्रधाने गृहस्थाष्रामे तु नार्या: प्राधान्यं वर्तते एव। न हि नारीं विना गृहस्थाश्रमो विराजते। तत्र प्रदीपमानो गृहस्वामिनीति पर्याय: स्तव एव तस्या गोरवं व्यनक्ति। गृहस्थपदधटकं गृहमिति पदं न निवासस्थानस्य वाचकम्, अपि तु तत् गृहिणीमेव बोधयति। यधोक्तम्-
 "न गृहं गृहमित्याहुर्गृहाणि गृहमुच्यते"

यस्मिन् गृहे नारीणां कृते सुखस्योपलब्धिनं भवति, तस्मिन् गृहे कल्याणं न भवति। तत्र नारीणां प्रसन्नता भूषण-भोजनादिभि: सम्यक् सम्पादनीयेव इति प्रकारेण भगवान् मनुरपि नारीणां निरीणां निरतिशायिमहत्त्वं वर्णयति-

 यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता:।

यत्रेतास्तु न पूज्यते सर्वास्तत्राफला: क्रिया:॥ पितृभिभ्रातुभिरश्चेव पतिभिदेवरेस्तथा। पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभि:॥ (मनुस्म्ऱिति:)

भारतीयायां संस्कृतो या नारीणां गरिमा दृश्यते, यन् साहित्ये तासां महिमा वणृयते, तस्य सर्वस्य कारणं नारीणां गुंण ग्राम एव वर्तते। उपनिषद्काले च गार्गो-मेरत्रेयी-प्रभृतयो ज्नाननिधयो नायं आसन्, यासां ज्नानस्य गरिमा तत्कालीने: विद्वदिभ: याग्यवल्क्यादिर्भि: ब्रह्मविध्या- पारड्गते: महर्षि- धुरीणरपि स्वोकृता। पुराणेषु मदालसारून्धतीसदृशीणां परम- सतोनां विदुषीनां पावनानि चारित्राणि श्रुयन्त एव।

जनमस्न्ख्या एवं जातिप्रमाणम्-

साम्प्रतकाले महिलानां पुरूषाणाष्च जात्यनुपात: असमान: प्रतीयते। अनुपातेस्मिन् प्रायश: स्त्रीणां जनमस्ंन्खा न्यूनता दृश्यते सन्धर्भेस्मिन् तालिकाया: अभ्यासं कुर्म:।