सदस्यः:Tandurkar Sagar 1811088/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Image123.jpg.jpg
सागर्
प्रादेशिकनाम बेङलोर
जन्म कार्तिकामासे नवम्या
जन्मनाम सागर्
निवासः बेङलुरु
राष्ट्रियता भारत देश:
लिङ्गम् पुरुशः
नागरिकता भारत देश:
शिक्षणम् बिकम् (ओनर्स्)
वृत्तिः छात्र:
संस्था क्राईस्ट विश्वविद्यालये
मुख्यकार्यम् छात्र:
प्रभावः वरेन् बुफेट्
मूलनिवासस्थानम् बेङलुरु
दूरदर्शनम् एम् बी ए
धर्मः हिन्दु:
पितरौ धर्मेन्द्र:
आत्मीयाः पित:
प्रशस्तयः कम्पुटर्
जालपृष्ठम्
विकिपिडिय

संस्कृतफलकम्[सम्पादयतु]

स्वपरिचयम्: - मम नाम सागर​:। अहं कार्तिकामासे नवम्या शुभदिने जन्मित: । अहं अष्टादश​: वर्षीय:। मम जन्मक्षेत्रम् हैदराबाद नगरं। मम कुटुम्बस्य मूलम् हैदराबाद अस्ति। अहं बेङलूरु नगरे वसति। मम कुटुम्बे चत्वारा: सदस्या: सन्ति। मम गृहे पिता, माता, ज्येष्ठा भगिन्या: च । मम पितु: नाम धर्मेन्द्र​:। मम माता नाम​: सबिता। मम ज्यष्ठ भगिन्या: नाम श्वेता। मम पिता प्राध्यापक: अस्ति। मम माता गृहणी अस्ति। मम ज्येष्ठा भगिन्या "गोल्डमेनसक्स्" संस्थायां कार्यं करोति । मम माता तथा ज्येष्ठा भगिन्या अपि वणिज्यशास्त्रं अधीतवती। मम पिता "होटेल् मैनेजमेण्ट्​" शात्रं अपठत् । अस्माकं कुटुम्बकम् सुखमयम् ।

मम बाल्यं कोऽपि समस्येन पूर्णित: आसीत् । अत: मम बाल्यावस्था बहु शान्तिमयं आनन्ददायकं आसीत् । आयुश: मम प्रिय मित्र: । तेन सह मम स्नेहं बहु दृढतरम् अस्ति । अहं सत्यमेव वदामि इति पितरॉ वयनं दत्त: ।

अनेन वयनेन ते बहु सन्तुष्ट: अभवत् । मया गुरुजेनेभ्य: बहु गौरव आदराणि आस्ति । तेषां आदेशं विना किञ्चिदपि कर्तुं न शक्तोमि ।

विद्याभ्यास: - मम विद्यालयस्य नाम​: "नविना मोडल् हाई स्कूल्" अस्ति । शिक्षणं क्षेत्रे मम विद्यालयम् अस्माकं नगरे बहु प्रसिध्द अस्ति । विद्यार्थिन: इत्यनेव बहु गर्विता: । अहं ' लिट्लफ़्ल्वर् जूनियर् कालेज ' नाम्ना विद्यालये पदवीपूर्वं अपठत् । तत्रापि बहु उत्तम अङ्केन परिक्षाणि पूरयित: ।अधुना अहं क्रिस्तविश्वविध्यालये वाणिज्य क्षेत्रे प्रधम वर्षीय बि. कां (हानर्स्) पदव्यां पठित: अस्ति ।

अहं परिक्षे उत्तम अङ्कानि प्राप्तुं दृढ निर्धारं कृत: । अत: कदापि समयां व्यर्थ न करोमि । यदि मया कोऽपि संशयाति भवाति गुरुणाम् उक्तं पडिहरिष्ये । अत: दशमी कक्ष्यां 93.5% अङ्कानि प्राप्त: । एतत् मम परिवाराणि सन्तुष्टम् अभवत् ।

मम हव्यासानि अहं क्रिकेट् क्रीडा बहु क्रीडामि । अस्मिन् क्रीडे मम विषेश ज्ञानं वर्तते । तथापि चित्रकलासु बहु इष्टमस्ति । अहम् अनेकानि वर्णरञ्जित सुलभाति चित्राणि अलिखन् । मह्यां संस्कृताभ्यासं बहु रोचते । महाभारतम् मम प्रिय ग्रन्थमस्ति । अत्र अनेक पात्राणि मम गमनम् नयति । एते भीष्म पात्रं , कृष्णस्य , कर्णस्य पात्राणि मह्यां बहु प्रिय: ।