सदस्यः:ThejasN/विश्वस्यमुख्यबृहन्नगराणि-मुम्बई-७९

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मुम्बईनगरम्[सम्पादयतु]

१६६८ तमे वर्शे भाटकरूपेण दत्तवान् अयम् नगरः १७०८ तमे वर्ष ब्रिटिशस्य आढलितकेन्द्रम् बभूव। मॊहमयि नाम्ना इयम् नगरस्य सप्त द्वीपानाम् सम्यॊजनम् कृतवन्तः आन्ग्लजनाः देशस्य प्रथम रेल् मार्गम् मॊटारुमार्गम् च कृतम् अस्ति । समुद्रतटे अस्तः इदम् नगरम् सूत्रनिर्मितवस्त्रॊद्योगस्य केन्द्रम् बभूव । अद्य भारतस्य वित्तकेन्द्रम् अस्ति ।

उद्यॊगयापारौ[सम्पादयतु]

समुद्रतटे स्थितः मोहमय नगरम् अनेक कारणैः अश्टादशशतब्दौ औद्योगिक अभिवृद्धिम् बभूव । १७३५ तमे वर्शे महानौकम् निर्मातुम् नूतनयुगस्य आरम्भम् अभवत् । इदम् नगरस्य अनुकूलकर प्रदेशे विद्युतुत्पादानम् टाटाभ्याम् शुरुम् अकरॊत् । अनेक सौलभ्य कारणैः १९ शताब्दे उत्तरार्धे देशस्य प्रथमम् सूत्रवस्त्रनिर्माणयन्त्रालयस्य निर्माणात् भारतस्य मान्चेस्टर् इति नाम्ना प्रसिद्धम् अभवत् । अद्य ६२ सूत्रवस्त्रालयेशु लक्शत्रयम् कार्यम् कुर्वन्ति । विम्शति शताब्दे पूर्वार्धे एतत् कार्यम् स्थगितः अभवत् । एतस्य कारणम् थाना पूना कल्याणा खपोलि इति च अनेक उपनगरस्य विकसितः अभवत् । ३७.२७ जनसंख्यमिव मोहमय्यनगरे व्यवसाय विपणि अनेक बृहद्वित्तीयसंस्थानम् मुम्बई स्टाक् एक्स्चेन्ज् च अस्ति ।

परिवहनम्[सम्पादयतु]

मुम्बईनगरे मध्यस्थरेल् मुख्यालयः पश्चिमविभास्य मुख्यालयः अस्ति । मुम्बईनगरे पोतयतनम् अन्तराश्ट्रियविमानगृहम् च अस्ति । इदम् नगरम् चतुर्भुजयोजनेशु पश्चिमकेन्द्रमस्ति ।

सांस्कृतिक परिदृश्यम्[सम्पादयतु]

अनेक दर्शनीय स्थलमिव नगरमिदम् देशविदेशेशु अनेक प्रेक्शक: आगच्छन्ति । अत्र अनेक अपक्वगृहवासिनजनाः सन्ति । एशु सकलः नलजलपंक्त्ये जीवन्ति । मार्ग दुर्घटनम् नगरस्य मुख्य समस्यः अस्ति । गणेशचतुर्थि महानगरस्य मुख्य उत्सवम् अस्ति ।