सदस्यः:Vibha bharadwaj

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कूगर्
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Mammalia
गणः Carnivora
कुलम् Canidae
वंशः Vulpes
जातिः Vulpes velox
द्विपदनाम
Vulpes velox


शृगालः[सम्पादयतु]

शृगालः एकः वन्यजीवि अस्ति I प्रायः त्रीणि कोटिवर्षभ्यः पूर्वं भूमौ "मयासिस" इति क्रुरजन्तुः आसीत् I मयासिस एव श्रुगालस्य पूर्वजः इति उहयन्ति I भारतीय पुरणाधीषु श्रुगालस्य उल्लेखाः सन्ति I गृहस्य विषये श्रुगालस्य उपयोगः नास्ति I अस्य मुख्यः गुणाः ध्राणशक्तिः I वैज्ञानिक क्षेत्रे श्रुगालेन उपरि, वैज्ञानिकाः बहवह अध्ययनं कृतः I

गुणाः[सम्पादयतु]

कॆचन अस्य गुणाः :

  • सप्रसङ्गभोजनम्
  • नाल्पतृप्तः
  • तीक्ष्णबुद्धिः
  • अतिचेतन
  • अतिप्रविध्दः
शृगालः

विवरणः[सम्पादयतु]

शृगालः लघु आकारस्य सर्वभक्षप्राणी अस्ति I शृगालः चणक्यप्राणिः I तस्य श्रवणः त्रिकोणः I तस्य नासिका अपि ऊर्ध्वमुखं तथा पुच्छमपि भवति I शृगालः मनुष्येण विरोधना इति दृष्टाः I एतत् प्राणि सर्वेप्राण्यामपि भक्षयन्ति, ते गृहे वा क्षेत्रेषु I रक्त वर्ण शृगालः कदाचित मानवेन सह वसन्ति I रष्या देशे रजत वर्ण श्रुगालमपि मानवः ग्राम्यः I शृगालः जनां अपि अभिसारं करोति I बहु प्रकार शृगालः अषरीहुत अस्ति I वनस्य खण्डयेन, मृगायेन, प्राणि व्यापारेण शृगालाः अषरिहुत भवति I जगति त्रिंशत विधानि शृगाल संकुलानि सन्ति I शृगालाः प्रथिवियं उत्तर भागे औस्ट्रेलिया देशे च वसन्ति I ते एकाकी मार्गन्ति I ऎते तेषां आहारान् भूमौ निक्षिपयति I शृगालः न वल्कयन्ति I ते विंशति विधानि शब्धानि कल्पयन्ति I शृगालस्य अस्थिः, शुनकस्य अस्थिभ्यां ज्वलकः सन्ति I तेन नखाः तीक्ष्णः सन्ति I तैलवर्ण चित्र रचने शृगाल मृगायर्थं बहु आस्तिक शब्धः सन्ति I शृगालस्य भारः ४ - ८ किलो अस्ति I शृगालस्य जीवायुः १० वर्षाः सन्ति I ते लघु प्राणि पक्षिं च खादन्ति I यदा शत्रुः दर्शयति तदा ते छलावरनम् कुर्वन्ति I बहु शृगालः व्रुक्षमपि आरोहति I शृगालाः वर्षात् एकदा प्रत्युत्पदयति I सयोनि शृगालः वर्षे ५२ - ५३ दिने गर्भिणी वर्तते I शृगालाः रात्रेसम्वाहयन्ति I ते शीघ्रं अपि धावति I यदा शृगालः एकः प्रणीतं सह वर्तते तत् श्रुगालेन सहैवं एव वसति I बहूनि प्राणिः श्रुगालमपि खादन्ति I ते बिले वसन्ति I ते पर्वते, विराहभूमीम्, मरुभूमीम् च वसन्ति I

निगमः[सम्पादयतु]

1. https://en.wikipedia.org/wiki/Fox 2. https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%A8%E0%A4%95%E0%A4%83

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vibha_bharadwaj&oldid=442081" इत्यस्माद् प्रतिप्राप्तम्