सदस्यः:Ypandey025

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जनसंख्या शिक्षा

' जनसंख्या शिक्षा ' इत्यस्य आङ्ग्लप्रतिशब्दः भवति Demography .

Demography इति पदस्य Demos +Graphy इत्यनयोः पदयोः उत्पत्तिः प्रमाणितं वर्त्तते .

अत्र Demos इति पदस्य अर्थः भवति 'जनता '(The people ), Graphy पदस्य च अर्थः भवति व्याख्यानम् (to draw or write about people ).

अनयोः पदयोः मेलनेन यः अर्थः उत्पद्यते तत् भवति ' जनसंख्या संबन्धितं व्याख्यानम् ' .

अतः जनसंख्यायाः व्यवस्थासिद्धं सविज्ञानम् अध्ययनम् अनुशीलनं वा जनसंख्या शिक्षा .

सामान्यतः जनसंख्यायाः आकृति -घटन -लक्षण -वितरणादिभिः उपादानैः अस्याः समृद्धिः जायते प्रजनन -नश्वरता -स्थानान्तरणादिनि तत्त्वानि अस्याः शिक्षायाः मूलाधारस्वरुपाणि .

येषां प्रभावः जनसंख्यायाः आकारं -घटनं -वितरणं च प्रति वर्त्तते .

श्री गोपाल राव महोदयेन उक्तं " जनसंख्या शिक्षा एकः शैक्षिक कार्यक्रमः येन कार्यक्रमेण शिक्षार्थी जनसंख्यावृद्धिजन्यसमस्यायाः ज्ञानं संप्राप्य सयुक्तिकं सिद्धान्तं निर्मातुं सक्षमः भवति ."

श्री आर .सी .शर्मा महोदयेन उक्तं " मानवपर्यावरणयोः उपरि जनसन्ख्यायाः प्रभावम् अनुध्यानपूर्वकम् अनुकूले वातावरणे मानवानां गुणात्मकजीवनपद्धत्तिविषये जनसंख्याशिक्षा एव संसूचयति ."

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Ypandey025&oldid=430836" इत्यस्माद् प्रतिप्राप्तम्