सदस्यसम्भाषणम्:106.51.235.225/WEP 2018-19

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भूमिका

  • विजया मेहता ४-११-१९३४ गुर्जरभूमिस्य जाता |
  • इदं एक विश्रुत भारतीय अभिनेत्रिश्च नाटकशाला निर्देशिका अस्ति |
  • सा एव 'रंगायन' नाम मुम्बै आधारित नाटकशाला सङ्घस्य संस्थापिका सदस्यं अस्ति |

आदिविद्या लोकयात्रा च

  • सा मुम्बई विश्वविद्यालयात् रङ्गशाला पदवी प्राप्ता |
  • सा रङ्गभूमिः इब्राहिम् अल्काजी सः अपठत् |
  • सा मराठीभाषा रङ्गमन्दिरं मुख्यस्थः अभवन् |
  • सा एक जर्मन् निर्देशकः सहकारिन् भवति |

वैयक्तिक जीवनम्

  • सा नटी दुर्ग कोतस्य पुत्रः हरिन् कोतमं विवाहं कृतवती |
  • सः बहु अल्प वयसेव मरणं प्राप्तः |
  • एताः युगलाः द्वयोः पुत्रः अभवन् |
  • तस्य मरणानन्तरं सा फारूख् मेहता नाम पुरुषं विवाहं अकरोत् |

चलनचित्राहः प्रशस्ति च

  • सा संगीत नाटक अकाढेमी प्रशस्ति साधिता च राष्ट्रीय चलनचित्र प्रशस्ति श्रेष्ठ उपनायिका इति अलभत् |
  • तस्या चलनचित्रस्य नाम -
* कल्युग् (१९८१) 
* पार्टी (१९८४) 
* राव् साहेब् (१९८५) 
* पेस्तोन्जी (१९८८)  
*क्वेस्ट् (२००६) |

"'उल्लेखः"':