सदस्यसम्भाषणम्:1910481N.Rakshitha.Jain/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम रक्षिता जैन् अस्थि़| प्रस्तुत: अहं क्रैस्त् महाविद्यालये वणिज्य विषये {बि.काम्} पदवि शिक्षणं कुर्वंति अस्मि | मम मता इन्दु जैन् अस्ति |सा गृहिणी अस्ति चेत् अपि सर्वदा मम सर्वकार्येषु प्रियसखी इव सहायं कुर्वन्ती अस्ति| मम पिता नितिन् कुमार: अस्ति| स: व्यापारी अस्ति |स: अपि सर्वकार्येषु मार्गदर्षनं करोति |अहं वि एल् एस् अन्ताराष्ट्रीय प्रौढ़शालायां विद्याभ्यासं क्रुतवती |शैक्षणिक विद्याभ्यासेना सह सङ्गीते ,अभिव्यक्ति प्रदर्शने महयं अधिक: अभिरुचि: वर्तते | य: कॊsपि स्थित्यां अपि धनात्मक चिन्तनमेव जयशालिन: भवितुं सर्वदा सहायं करिष्यति इति मम अभिप्रय: अस्ति | प्रस्तर कन्दुकं क्रीडायां तथा हस्तप्रक्षेप कन्दुक क्रीडायां अपि मम अधिका आसक्थि: अस्ति | अहं सर्वदा ता: क्रीडा: क्रीडामि एव |मम बाल्यजीवनं अतीव सुखकरं आसीत् | तदा मनासि चिन्ता: एव न आसन् |भविष्ये जीवनम् अतीव अधिकाधिकं सुखकरं एव भवेत् |मम चिन्ता आसीत् |परं यदा अहं प्रो डावस्थां प्राप्तवती तदा कर्तव्यस्य विषयं अवठातवती | मातपित्रॊ: पालेन मम कर्तव्य सम्यक् ज्ञातवती | जीवनं अत्युपयुक्त पाठान् बोधितम् |