सदस्यसम्भाषणम्:223.186.13.195

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



— Wikipedian —
सञ्चिका:Anupriya.jpg
Anupriya
जन्म अनुप्रिया
१०/०५/२०००
तुमकुरु
राष्ट्रियत्वम् भारतीय
देशः  भारतम्
भाषा इङ्लिष् कन्नडा तेलुगु हिन्दि च
विद्या उद्योगः च
विश्वविद्यालयः क्रिस्त्
रुचयः, इष्टत्मानि, विश्वासः
धर्मः हिन्दु
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) anupriya@arts.christuniversity.in

परिचय:[सम्पादयतु]

मम नाम अनुप्रिया इति। अहम् तुमकुरु मन्ड्लस्य https://en.wikipedia.org/wiki/Tumkur प्रगति वैद्यालये प्रात: काले दशधिक सप्तवादनम् समये जन्मम् अलभत्।मम जन्मदिनम् दशमि दिने ज्येष्ट मासे २००० तमे वर्षे अभवत्।इदानीम् अष्टादश वर्षीय: बालिका अस्मि।अहम् इदानीम् बेङग्लुरु नगरे एस् जी पाल्ये वसाम:। मम कुटुम्बे पन्च सदस्या: सन्ति।मम मात्रुजिह्वा तेलुगु अस्ति। अहम् तेलुगु कन्नडा हिन्दि फ़्रेन्च् आङ्लभाषाभि: च सम्भाषणम् कर्तुम् शक्नोमि।

विध्याभ्यासम्[सम्पादयतु]

अहम् बिशप् सार्जेन्ट् विद्यालये नर्सरि विध्याभ्यासम् करोति स्म। तदनन्तरम् प्रार्थना विद्यालाये मारुति पब्लिक् विद्यालाये च प्राथमिक विद्याभ्यसाम् करोति स्म। अहम् केन्रिय विद्यालय संघतटनाम् https://www.schoolmykids.com/school/kendriya-vidyalaya-tumakuru-tumkur-tumkur-karnataka-s10013288 चतुर्थ कक्षादारभ्य दशम कक्षात् आधित:।अहम् दशमकक्ष्याम् ९.४ सी जि पि ए प्राप्तवति। तदनन्तरम् अहम् सर्वोदाया पी यू विद्यालये पठति स्म्।अधुना अहम् क्रिस्त् विश्वविद्यालये बी.ए {पि ई पि} कक्षे पठामि।

कुटुम्ब:[सम्पादयतु]

मम जनकस्य नाम गोविन्दराजुलु.ए अस्ति।स: १९७६ वर्षे माघ मासे अष्टमि दिने अक्किराम्पुरा नगरे जन्मम् अलभत्। स: स्वन्तं संस्था अस्ति।मम माता ममता.टी.एस् अस्ति।सा १९७९ वर्षे भाद्रपद मासे नवदश दिने तुमकुरु मण्डलस्य जन्ममं अलभत्।सा औषधितग्ना अस्ति।सा कर्नाटाक राज्यस्य तुमकुरु मण्डले तस्य बाल्य समये वसति स्म्।मम प्रिय भगिनीम् नाम वारुणी.एन्.एम् अस्ति। सा २००८ वर्षे ज्येष्ट मासे चतुर्दश दिने तुमकुरु मण्डले जन्मम् अलभत्।सा इदानीम् १० वर्षीया:बालिका अस्ति।मम पितमह्याह नाम चन्द्रकला अस्ति।सा १९५१ भाद्रपद मासे अष्टादश दिने पावघड नगरे जन्मम् अलभत्।सा इदानीं सप्तषष्टि: वर्षीय: अस्ति। अस्माकं कुलदेव: नञुन्डेष्वर: https://en.wikipedia.org/wiki/Nanjangudअस्ति।नञुन्डेष्वर देव: शंकरस्य एकम् अवतारम् अस्ति स्म्।

मम चटुवटिका[सम्पादयतु]

अहम् लोठचरनम्[स्केटिंग] https://en.wikipedia.org/wiki/Roller_skating क्रीडामि।लोठचरनम् माम् बहु रोचते। के.वि राष्ट्रीयघोष्टिमद्ये लोठचरन क्रीडे अहम् स्वर्नपदकम् प्राप्तवति। मम इष्ट संगीत: वर्ग पोप् रोक् हिप् होप् कार्नटिक् https://en.wikipedia.org/wiki/Carnatic_music च सन्ति।मम प्रिय गायका: अरिजित् सिंघ्,अमित् मिष्र,श्रेया घोषाल्नी,नीति मोहन्,पलक् मुच्च्ल्वि,जय् प्रकाश्चि,चिन्मयी श्रीपादा,सुनिधि चौहान्,हन्सिका ऐय्यर्,रघु दिक्षित्,आयुश्मन् खुर्रना च सन्ति।मम प्रिय भारतीय नटा: सुदीप्,प्रभस्,महेश् बाबु राम् चरन्,अल्लु अर्जुन्,रणा दग्गुबाटी,काजल् अग्गर्वाल्,तमन्न भाटिया,अमीर् खान्र,शारुख् खन्,सल्मान् खान्,रन्वीर् सिंघ्,दीपिका पदुकोने,आलिया भट्ट्,सूर्या,विजय्,जुहि चव्ला च सन्ति।मम् प्रिय हॉलिवुड् गायका: डेमि लोवटो,केटी पेर्रि,टेय्लोर् स्विफ़्ट्,एमिनेम्,मैखेल् जेक्सोन् च सन्ति।मम प्रिय हाॅलिवुड् नटाः जोन्नि डेप्प्, आॅन् हाॅतवे, एम्मा वाॅट्सन्, डेनियल् रेड्क्लिफ्, क्रिस्टेन् स्टिवार्ट, ड्वेन् जोन्सन्, विल् स्मित्, जेनिफर् लोरेन्स्, एम्मा स्टोन् जेकि चान् च सन्ति। अहं नर्तनं कर्तुं गातुं च इच्छामि। मम प्रिय नर्तकाः शक्ति मोहन् , वर्थिका, टेरेंस् लिविस्, पुनीत् पाठक्, धर्मेश् येलांडे, रेमो, प्रभुदेवा, आर्यन् पात्रा रिषभ् शर्मा च सन्ति। अहं काव्यानां रचयितीम् इच्छामि। https://en.wikipedia.org/wiki/Poetry अहं आंग्लभाषायां हिंदीभाषायां च कतिचन काव्यानि लिखति स्म। मम प्रिया कवयः कालिदासः, माया आंजेलू, कह्लिल जिब्रान्, कुवेम्पु, पुरन्दरदासः, अन्नमाचार्यः, रबीन्द्रनाथ् टागोर, कमला दास्, यीट्स्, विलियम् वर्ड्स्वर्त्, रोबर्ट् फ्रोस्ट्, पर्सी शेल्ली टेनिसन् च सन्ति। मम माता पिता सहोदरी च प्राप्तुम् अहं बहु पुण्यम् अस्मि।


एतत् सम्भाषणपृष्ठम् अनामकसदस्येभ्यः अस्ति । एतत् तेभ्यः अनामकसदस्येभ्यः रचितमस्ति, यैः सदस्यता न प्राप्ता अस्ति तथा च अस्य पृष्ठस्य उपयोगं न कुर्वन्तः सन्ति । तेषां व्यक्तिगतसूचनां प्राप्तुमेव वयं तस्य/तस्याः अन्तर्जालसंविदः उपयोगं कुर्मः । केचन सदस्याः स्वस्य अन्तर्जालसंविदम् अन्यान् सदस्यान् कथयन्ति । यद्यपि अनामकसदस्यः अहं नास्मि, तथापि अयोग्यसूचनाः मम पार्श्वे आगच्छन्त्यः सन्ति इति यदि भवान्/भवती शङ्कते, तर्हि एतत् create an account एतत् log in वा कृत्वा भविष्यस्य अनामकसदस्यानां सन्देशेभ्यः स्वस्य रक्षणं करोतु ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:223.186.13.195&oldid=441415" इत्यस्माद् प्रतिप्राप्तम्