सदस्यसम्भाषणम्:Dania1410183

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

                                                                                         कृष्णशास्त्रीमहाेदयः।।  वयं कर्णाटकप्रन्तीयाः । अत्रत्या संस्कृितः अनुसरणयाेग्या । भाषा अतिमधुरा । भूमि-भाषा-संस्कृतीनां रक्षणार्थं बि. एम्.श्री, डि. वि जि., शिवरामकारन्त; बेन्द्रे, गाेकाक्, मास्ति वेड्कटेश अय्यंगार्यः, कुवेम्पु, ए.आर्.कृष्णशास्त्री इत्यादयाे महनीयाः बध्दकड्कणा भूत्वा स्वजीवनम् एतदर्थमेव समर्पितवन्तः । एषु कृष्णशास्त्रीणां जीवनपरिचयः सक्ष्डिप्ततया प्रदत्तः । संस्कृत-कनडसाहित्यक्षेत्रयाेः साहित्याकाशे विंशतिशतमाने ध्रुववतारा इव विराजते प्राे ।। ए.अार्.कृष्णशास्त्रीमहाभागः । संस्कृत - कन्नडभाषयाेः तस्य याेगदानं तु अनुपमं विध्यते । सः कन्नडभाषायां 'वचनभारतम्' , 'कथामृतम्' इत्यादि कृतिभिः सुपरिचितः । अस्य जीवनचरितं विदित्वा, वयमपि तत्पथमनुगन्तुं प्रेरणां स्वीकुर्मः । 

बाल्यम्- पारम्परिकसंस्कृताध्ययनशीले सत्सम्प्रदायबध्दे कुले श्री अम्बले रामकृष्णशास्त्री - श्रीमति शड्करम्मा  दम्पत्याेः ज्येष्ठपुत्रत्वेन नवत्पुत्तर अष्टादशशततमे वर्दे, आगस्ट् मासे , द्वादशे दिने ( क्रि. श.१२.८.१८९०) जातः । श्री कृष्णशािस्त्रणः संस्कृताभ्यासः वास्यदेव तत्पितुः सकाशे एव आरभत । सः बाल्ये पित्रा सह पाठशालां गच्छति स्म । संस्कृतश्लाेकाः, अमरकाेषः, पाणिनेः व्याकरणसूत्राणि निरर्गलतया तस्य मुखान्निस्मरन्ति स्म । सः मैसूरूनगरे रायल् स्कूल् , बेस्लियन् मिषन् हैस्कूल् , महाराजकालेज् विध्यालयेषु च अध्ययनम् अकराेत् । महाराजमहाविध्यालये र्पाे । एम्. हिरियष्णः, र्पाे । बि एम्. श्री , कानकानहल्ली वरदचार्यप्रभृतीनां प्रकाण्डपण्डितानां शिष्यत्वमलभत । शास्त्रिणां जीवने एषां विदुषां ज्ञानदाहः , कर्तव्यपरता , श्रध्दा , चिन्तनपध्दतिः च अादर्शप्रायाः अभवन् ।

संस्कृतभाषाप्रेम - संस्कृतभाषायां विध्यमानं तस्य प्रेम एवमभिव्यक्त्तम्- " संस्कृतं , तत्र प्रतिपादितानि शास्त्राणि च अस्माकं पूर्वजेभ्यः अस्मत्कृते दत्ता स्मयदस्ति । अस्माभिः कदापि एतत् न नश्येत् । इदानीं सर्वत्र सर्वार्थं पाश्चात्यदेशेभ्यः नः भिक्षाटना आरब्धा । यदि वयं संस्कृतार्थमपि तत्र गच्छामश्चेत देशस्य अधः पतनं सुनिश्चितम् । संस्कृताध्ययनं न्यूनं भवति चेत् शिशाेः मातृस्तन्यात् दूरनयनमिव । भाषासाहित्यविध्यार्थिभिः बहुभाषाप्रवेशः अत्यवश्यः । तत्रापि संस्कृतभाषा अध्येतव्या एव । अत्र अधिकाध्ययनं प्रशस्यते " इति तस्य स्पष्टाेक्तिः ।

सः स्वगुरून् अनुसृत्य आदर्शाध्यापकाेऽभवत् । ' सः सर्वदा पाठस्य सिध्दतां सम्यक् कृतवैव कक्ष्यां प्रविशति स्म । तस्य बाेधनाक्रमः विध्यार्थिनः आकर्षति स्म ' इति डि. वि. जि. महाेदयः तं प्रशंसति ।।






                                                                                                                                                    मनुस्मृतिरीत्या स्त्रीपुरूषधर्मः ।

पुरूषस्य िस्त्रयाच्श्रैव धर्मे वर्त्मनि तिष्ठताेः ।  संयाेगे विप्रयाेगे च धर्मान्वक्ष्यामि शाश्र्वतान् ।।

अस्वतन्त्राः िस्त्रयः कार्याः पुरूषैः स्वैर्दिवानिशम् ।  विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनाे वशे ।। 

पिता रक्षति काैमारे भर्ता रक्षति याैवने ।  रक्षंिन्त स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ।।

कालेऽदाता पिता वाच्याे वाच्यश्र्चानुपयन्पतिः । मृते भर्तरि पुत्रस्तु वाच्याे मातुररक्षिताः ।।

सूक्ष्मेभ्याेऽपि प्रसङ्गेभ्यः स्त्रियाे रक्ष्या विशेषतः । द्वयाेर्हि कुलयाेः शाेकमावहेयुररक्षिताः ।।

इमं हि सर्ववर्णानां पश्यन्ताे धर्ममुत्तमम् । यतन्ते रक्षितुं भार्यां भर्ताराे दुर्बला अपि ।।

सवां प्रसूतिं चरित्रं च कुलमात्मानमेवं च । स्वं च धर्म प्रयत्नेन जायां रक्षन्हि रक्षति ।।

पतिभार्यां संप्रविश्य गर्भाे भूत्वेह जायते । जायायास्तध्दि जायात्वं यदस्यां जायते पुनः ।।

यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ।  तस्मात्प्रजाविशुद्ध्यर्थं  स्त्रियं रक्षेत्प्रयत्नतः ।।

न कश्र्चिध्याेषितः शत्तकः प्रसह्य परिरक्षितुम् । एतैरूपाययाेगैस्तु शक्यास्ताः परिरक्षितुम् ।।

अर्थस्थ मंग्रहे चैनां व्यये चैव नियाेजयेत् । शाैचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ।।

अरक्षिता गृहे रूद्धाः पुरूषैराप्तकारिभिः। आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ।।

पानं दुर्जनसंसर्गः पत्या च विराहाेऽटनम् । स्वप्नाेऽन्यगेहवासश्र्च नारीसंदूषणानि षट् ।।

नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । सरूपं वा विरूपं वा पुमानित्येव भुञ्जते ।।

पाैश्र्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः । रक्षिता यत्नताेऽपीह भर्तृष्वेता विकुर्वते ।।

एवंस्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेत्पुरूषाे रक्षणं प्रति ।।

शय्यासनमलंकारं कामं क्राेधमनार्जवम् । द्राेहभावं कुचर्यां च स्त्रीभ्याे मनुरकल्पयत् ।।

नास्ति स्त्रीणां क्रीया मन्त्रैरिति धर्मे व्यवस्थितिः । निरििन्द्रया ह्यमन्त्राश्र्च स्त्रियाेऽनृतमिति स्थितिः ।।

तथा च श्रुतयाे बह्वयाे निगीता निगमेष्वपि । स्वालक्षण्यपरीक्षार्थां तासां श्रृणुत निष्कृतीः ।।

यन्मे माता प्रलुलुभे विचरन्त्यपतिरव्रता । तन्मे रेतः पिता वृक्त्तामित्यस्यैतन्निदर्शनम् ।।

ध्यायत्यनिष्टं यत्किंचित्पाणिग्राहस्य चेतसा । तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ।।

यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि । तादृग्गुणा सा भवति समुद्रणेव निम्नगा ।।

अक्षमाला वसिष्ठेन संयुक्त्ताऽधमयाेनिजा । शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ।।

एताश्र्चान्याश्र्च लाेकेऽस्मिन्नपकृष्टप्रसूतयः । उत्कर्ष याेषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः ।।

एषाेदितां लाेकयात्रा नित्यं स्त्रीपुसंयाेः शुभा । प्रेत्येह च सुखाेदर्कान्प्रजाधर्मान्निबाेधत ।।

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Dania1410183&oldid=323472" इत्यस्माद् प्रतिप्राप्तम्