सदस्यसम्भाषणम्:Hrishikesh.kb

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


धन्यवादः[सम्पादयतु]

ऋषीकेषः महोदय ! धन्यवादः

अद्य अहम् विजयादशमी शिर्षके निबन्द लिखामि। कृपया पश्यतु ! व्याकरणम् पृष्ठः अपि पश्यतु !

॥ अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ - ईशा उपनिषद् ११

नूतनोयं जनः। अतः विकिपीडिया सम्यक् रीत्या न अवगतम् । संभाषणपुटम् कुत्र ? किं भवान् मलयाली ?

स्वदेशम्[सम्पादयतु]

आम् केरलीयोहम् । तृप्पूणित्तुरा निवासी । इदानीं वेण्णला उच्चविद्यालये अध्यापकः । --Drvijay ११:०२, २ नवम्बर् २०१० (UTC)

सहाय्यम् अपॆक्षितम्[सम्पादयतु]

श्रीमन्,

विकिजगति सद्योजाताहम्। किम् कुत्र कथं च करणीयमिति नावगच्छामि। कृपया सहाय्यं क्रियताम्। मम संस्कृत-हिन्दी-मराठी-आङ्ग्ल-भाषाणां ज्ञानं सम्यक् अस्ति। तदनुगुणम् अनुवाद-रचना-पॄष्ठरचनादिषु योगदानानि कर्तुमर्हास्मि। व्याकरणविषयकाः बह्व्यः त्रुटयः यत्र तत्र दृश्यन्ते तत्रापि मम उपयोगः किञ्चित् भवितुं शक्यः इति मन्ये।

cant understand the head or tail of this wiki-world, though. what do i do and where do i go? Yaajushi


New support group for all ancient language communities[सम्पादयतु]

Hi @Hrishikesh.kb:, some of us are trying to set up a Wikimedia User Group to promote the use of Ancient Languages on Wikimedia. We are ALPES Ancient Language Promotion, Education and Support – and would really value some strong links with the group writing Sanskrit. --JimKillock (चर्चा) १७:५९, १७ सेप्टेम्बर् २०२१ (UTC)[उत्तर दें]

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Hrishikesh.kb&oldid=462097" इत्यस्माद् प्रतिप्राप्तम्