सदस्यसम्भाषणम्:Hugo.arg

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रिय विकिपीडियायां भवतः स्वागतम्।,

विकिपीडिया तु एकः स्वतन्त्र-विश्वविज्ञानकोशः। अयं हि अखिलविश्ववतः योगदातृभिः रच्यते। संस्कृतम् तु एका प्राचीना समृद्धा च भाषा। प्राचीना भूत्वाऽपि भाषैषा नवीनपरिस्थितिषु अपि नूतनान् शब्दान् रचयितुं नूतनान् भावान् च व्यंजयितुं शक्ताऽस्ति। अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यं एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीन शब्दान् संस्कृतात् एव ग्रह्णन्ति। भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तन-परम्परया प्रभावितम् भवति।

अतः संस्कृस्य उन्नतौ सम्पूर्ण भारतीय वाङ्मयस्य उन्नतिः भवेत्। अतएव संस्कृतस्य ज्ञानसमुद्रं सदा अद्यतनः नवीनश्च स्यात् इति कृत्वा अत्र संस्कृतविकिपीडियायां जगतः विविधक्षेत्राणां ज्ञानं संस्कृतेन लिखितुं प्रयत्नं क्रियते

विकिपीडियायां लेखन-समये यदि भवतः मनसि संस्कृत-भाषा विषये काचित् समस्या वा प्रश्नं वा आगच्छति तदा भवान् अन्यान् सदस्यान् प्रष्टुं शक्नोति।


संभाषण-पृष्ठेषु किंचिदपि लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु। तदर्थं भवान् -- ~~~~ इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षराः स्वयमेव तत्र आगमिष्यन्ति।

आशास्महे यत् विकिपीडिया-सान्निध्ये भवान् आनन्दं प्राप्स्यति। --Mayur १५:२४, १८ जनुवरि २०११ (UTC)


अन्यकार्यविहीनः वा ?[सम्पादयतु]

किमर्थमिहागतोऽस्ति मित्र । किमर्थं हिन्दिभाषायाः लेखान् ततः आनीय संश्लेषयति । करोति चेत् किमपि सुकार्यं करोतु । न चेत् बाधकः न भवतु । श्रीगीर्वाणी (चर्चा) ०४:१०, ९ अष्टोबर् २०१२ (UTC)

I'm very sorry, I'm just very very beginner at Sanskrit so I can't understand what you say... If you talk something about my 'delete' tags so yes, I have marked them because I clearly see that these texts were uploaded from Hindi wikipedia and so must be deleted. There are many more of them so I wrote a request to stewards to do a clean up. Also, could you be so kind and review my article about केदैञै town in Lithuania. I used very basic words and my basic knowledge of sandhi so it should contain errors... Hugo.arg (चर्चा) ०६:५६, ९ अष्टोबर् २०१२ (UTC)

लेखस्य शीर्षकम्[सम्पादयतु]

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:४६, २० जुलाई २०१४ (UTC)

: तथा ः मध्ये भेदः[सम्पादयतु]

Hi Brother... I hope you are enjoying editing on sa.wikipedia. You are doing good work for Sanskrit. Just one thing I want to tell you that please understand difference between : (colon) and ः (visarga-विसर्गः) You have created a page हंस: is with colon not with विसर्ग. In this situation when some one will search proper page, than searcher will not find this page. Because this is not a visarga along title. So I want to guide you in this topic. First of all read this Article and see how to decide Article's name. Secondly take some guide how to write in wikipedia here. If you have further question, don't hesitate and talk to me on my talk page. I want you edit more and more for Sanskrit. Thank you. NehalDaveND (✉✉) ०३:३४, १८ जनवरी २०१५ (UTC)[उत्तर दें]

Namaste. Aha, I didn't pay atettion to that, because हंसः was already created but in English before I did it. But now it is fine, I renamed it. Hugo.arg (चर्चा) ०९:४१, १८ जनवरी २०१५ (UTC)[उत्तर दें]
Hi Bro.. Thank you for cooperation. Keep it up. NehalDaveND (✉✉) ०९:४३, १८ जनवरी २०१५ (UTC)[उत्तर दें]
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Hugo.arg&oldid=286711" इत्यस्माद् प्रतिप्राप्तम्