सदस्यसम्भाषणम्:Kaushik C/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तमिळ्नाडुराज्यस्य संस्कृति

तमिळनाडुराज्यम् विद्यमानं राज्यम् अस्‍ति|भारते तमिळ्नाडुराज्यस्य तस्य विस्तारानुसारम् एकादशं स्थानम् अस्ति \चेन्नै एतस्य प्रान्तस्य राजधानी अस्ति| उत्तरे कर्णाटकम् आन्ध्रप्रदेशः च स्तः|एतस्य राज्यस्य प्रमुखा नदी कावेरी|राज्ये युगादिः, पोङ्गल् , दीपावलिः इत्यादिपर्वाणि विशिष्टानि भवन्ति| वैगै,ताम्रबरणी, पालारु,तेन्पेण्णै,पोरुणै इत्यादय: अनेका: नद्य: अत्र प्रवहन्ति|तमिळ्नाडुराज्यं देवालयानां राज्यम् इति च कथयन्ति|प्राचीनशौल्या अत्र पूजाराधनोत्सवादयः प्रचलन्ति| पश्चिमे केरलम् अस्ति|एतस्य प्रान्तस्य दक्षिणे हिन्दुमहासागरः अस्ति|तत्रैव श्रीलङ्काद्वीपः अपि अस्ति|तमिळ्नाडुराज्यस्य पूर्वदिशि पाण्डीचेरी अथवा पुदुचेरी अस्ति| तमिळ् मुख्यभाषा अस्ति|मुख्यतया तमिळ्भाषया संवादं कुर्वन्ति |तमिळ्नाडुराज्यस्य चरितरस्य कालः पूर्वचरितकालादारभ्य अस्ति|तमिळ्नाडुराज्यं प्रायः वर्षाकालवृष्टिम् आश्रित्यैव अस्ति| तस्मिन् काले वृष्ट्यभावे जलसमस्या अनुभूयते तत्रत्यैः| जनवरीमासत: जून-मासाभ्यान्तरम् शुष्कवातावरणं भवति|


References

  1. # https://commons.wikimedia.org/wiki/File:India_Tamil_Nadu_location_map.svg
  2. # https://commons.wikimedia.org/wiki/File:South_Indian_Temple_Tamil1.jpg
  3. # https://commons.wikimedia.org/wiki/File:0_Tamil_Nadu_Collage.jpg
  4. # https://commons.wikimedia.org/wiki/File:Pongal-not_sweet-salem_Wiki_DEC2011-Tamil_Nadu592.JPG
  5. #
  6. # https://commons.wikimedia.org/wiki/File:Food%3D1.jpg
  7. # https://commons.wikimedia.org/wiki/Category:Rain_in_Tamil_Nadu
  8. # http://www.bharatonline.com/tamilnadu/history.html
  9. # https://www.britannica.com/place/Tamil-Nadu
  10. #
  11. *