सदस्यसम्भाषणम्:Nivetha.V/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम निवेता अस्ति। मम पितरौ नाम मुर्ति लक्ष्मि च। मम भ्रातः नाम अरविदः अस्ति। अहम् क्रैस्त् विश्वविद्यलये पठामि। मम कक्षः प्रथमा बि.काम् इ अस्ति। मम प्रिय भोजनम् दोसा अस्ति। अहम् बेङलुरु नगरे वसामि। मम प्रिय क्रिडा पदकन्दुकः अस्ति। मम प्रिय देवः गणेशः अस्ति। मम प्रिय पुष्पम् कमलम् अस्ति।

अथ अस्वामिविक्रयः[सम्पादयतु]

नारदः‌ - निक्षिप्तम् वा परद्रव्यम् नप्टं लब्ध्वा अपह्रत्य वा। विक्रीयते असमक्षं यत् ग्नेयो अस्वामिविक्रयः॥ मनुः - अस्वामिना क्रुतो यस्तु क्रयो विक्रय एव वा। अक्रुत: स तु विग्नेयो व्यवहारे यथा स्थितिः॥ मनुः- विक्रीणीते .... तः। द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात्॥ याग्नवल्क्य: - विक्रेतुर्वचनाच्छु .... विक्रयी। विक्रेतु: सन्निधो बृहस्पति: - अविनातक्रयात्क्रीतं .... मृत:। स्वामी दत्वा अर्घमूल्यं .... धनम्॥ याग्नवल्क्य: - विक्रेतुर्दर्शनाच्छुद्धि: स्वामी द्रव्यं न्रुपो दमम्। क्रेता मूल्यमवान्पोति तस्माध्यस्तस्य विक्रयी॥ कात्यायन: - अस्वामिविक्रयं दानमार्धि च विनिवर्तयत् मनुः- विक्रीणीते परस्य स्वं य: अस्वामी स्वाम्यसम्मत:। न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम्॥ द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात्। प्रकाशऋयत: शुद्धि: क्रेतुस्तेयं रह्:क्रयात्॥ याग्नवल्क्य: - स्वं लभेतान्यविक्रीतं क्रेतु: दोषे प्रकाशिते। हीन्द्रोहे हीनमूल्ये वेलाहीने च तस्कर:॥ स्मृत्यन्तरे - प्रकाशं वा क्रयं कुर्यान्मूल्यं वापि समर्पयत्। मूल्यानयनकालश्र्च देयस्तत्रार्थसंख्यया॥ कात्यायन: - असमाहार्यमूमस्तु क्रयमेव वेशोधयेत्। विशोधिते क्रये राजा वक्तव्य: स न किंचन॥ प्रकाशं च क्रयं कुर्यात् साधुभि: मन्तिभि: स्वकॅ:। न तत्रान्या क्रिया प्रोक्ता दैविका न च मानुषी॥ बृहस्पति: - अन्तर्गृहे बहिर्ग्रामादुपांशु श्तयोजनात्। हीनमूल्यं भयक्रीतं विग्नेय: अस्वामिविक्रय:॥ बृहस्पति: - अविग्नाततया क्रीतं विक्रेता यत्र वा मृत:। स्वामी तदर्धे मूल्यं तु प्रगृह्रीत स्वकं धनम्॥ मरीचि: - अविग्नातविशेषत्वात् यत्र मूल्यं न लभ्यते। हानिस्तरत्र समा कल्प्या क्रेतृनाष्टिकयोर्द्वयो:॥ मनुः- विक्रीणी .... नम्। अनुपस्थापन्यमुल्ययम्ंक्रयंवाप्य्नुशोधयन्। यथभियोगम्धनिनेधनंदाप्योदनंचसः। ह्रत्ंप्रण्स्टम्योद्रवम्परहस्तदवम्नुयथ्। अनिवेधन्रुपेदन्दचःसतुशन्वव्तिंपानान्। अपहर्योभवेचैषसन्वयहशत्चतंधनं। निर्णवयोनपहरप्रप्तहस्यचोउरकिल्बिशम्। अनेनविधिनाशास्यःकुर्वत्रस्वमिविषयं। अग्नानग्ननपुर्वतूचोरवन्दमहर्ति। द्रवव्यंस्वमिविकितमप्राप्यस्वामितदप्नुयात। अस्वम्यनुमताःरसाधस्तचजनद्रोहः। हॆनमुल्यमेवमायाम्क्रॆनम्स्तहोशभाग्भवेत्। येतदपिकाल्यनीयत्वेनह्रुष्यथे। परंतुयामीथाक्षरयंमानविचेत्वेनउधरेयथे।मुद्रेथमनैहेदृष्यथे। अवःयोंमनु१७८। योनपसरं१७८। द्रव्यंख। श्रीतदख। ग्रतःख। विक्रियोवींतुयःक्रेतुभुक्तिंयोगयांनासाधयेत्। सतस्मैतद्वनम्दद्यादन्यथाचोरदन्दभाक्। दथक्रेथमेधनम्तुविरोधेनिष्क्रियेभवेथ् क्षेत्रंतत्ससहरुशम्दद्यदसक्तःतुश्तिमवहेत्। अनात्मेयस्यविक्रेथगृहक्षेत्रदेक्स्यतु। क्षेत्रंतत्सदशंदद्यथ्गमूल्यंवाक्रेथुरिच्य। असंप्रत्यपुर्वंयःक्रयधैरुपपदयेथ्। सतस्मैतद्वनंददतःमुल्क्यंवाक्रेतुरिच्य। कामकारेतत्समम्वाक्षेत्रदिकंददतः। अकामकरेनतत्कल्व्यहियमनमुल्यम्वातत्सहशम्वाददातः, नदण्डं।