सदस्यसम्भाषणम्:PUNITH BK SHETTY/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                            वायुप्रदूषणम्


सजीवानाम् प्राणरक्षार्थं वायु: महत्त्वपूर्णंं स्थानम् अस्ति । प्रदूषणं कारणं तु उद्योगस्य यन्त्रालयै: विद्युत्स्थायै: समुद्बूतदूषितवायु: वातवरणे सम्मिलति।

वायो प्रस्तीय्रमाणानि मुक्यानि चत्वारि प्रदूषकाणि सन्ति ।

वायो रजकणो, सल्फरडायोक्साइड्, कार्बनमोनाक्साइड् च नाइट्रोजनआक्साइट् इत्यदीनि ।

यन्त्रालयविद्युदुत्पादककेन्द्रेकाषटादहनादिभि: वायौ: रजकणानि मिष्रितानि सन्ति ।

खनिजतैलकृष्णाग्ङार दहनेन धूम्राग्निना समुद्बूतं रसायणं सल्फरडायोक्साइड् वायौ मिलति ।

यानानम् अधिकगमनागमनक्षेत्रेषु कार्बनमोनाक्साइड् मात्रा अधिका भवति । एतत् विषाक्तावायु: मानवशरीरे प्रविशति, तेन शिरोवेदनादि शारीरिकानि कष्टानि उत्पद्यन्ते ।


वायुप्रदूषणाय निवारणोपाया: :-


१ वायुप्रदूषणस्य निवारणाय ब्रह्मचर्यपालनात् चरित्र निम्रान कारणात् निषेद: कर्त्तुशक्यते।

२ क्रुष्णाग्ङार: खनिजतैलं प्राक्रुतिकवायूनां स्थाने जलऊर्जाया:, सोरऊर्जाया: पवनऊर्जाया: उपयोग: वर्धनीय: भवेत् ।

३ यग्नेन वातावरनस्य शुध्दि: वृक्षपूज, वृक्षारोहनपण्, संवर्धनं, पोषणं, सिञ्चनम्, च यग्नस्य होमेन वायुप्रदूषणमं सम्पूर्नतया निवारितं जायते । अश्वत्थ: सर्वाधिक: प्राणावायु: प्रददति अत: तस्य स र्वधनम् आवश्यकम् भवति ।

४ धूमोत्पादिकया( चिमनी ) संग्नकस्य धूम्रमुखं अत्यधिक भवेत् येन जनस्वास्थ्यं प्रभावितं न स्यात् ।

५ यातायातासाधनानि लोकयानानि वायुनानानि इत्यादीनि वायुप्रदूषकानि सन्ति तेषामुपयोग: संयमपूर्वक: भवेत् ।