सदस्यसम्भाषणम्:Tulsiramtapu

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND १६:३१, १९ मार्च २०२० (UTC)महाकवि- श्रीभास- कृतम् स्वप्नबासबदत्तयाः श्लोकाः


  भासस्य विषये राजशेखरः स्व आलङ्कारिकग्रन्थः काव्यमिमांसायां लिखितं आसित-

भासनाटकचक्रेऽस्मिन् च्छेकैः क्षिप्ते परिक्षितुम्। स्वप्नवासदत्तस्य दाहकोऽभून्न पावकः।।


नाटकस्य प्रारम्भः- प्रथम अङ्कः ( नान्द्यन्ते ततः प्रविशति सूत्रधारः)

1. उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम्।

	पद्मावतीर्णपूर्णौ वसन्तकम्रौ भूजौ पाताम्।।

2. भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः। धृष्टमुत्सार्यते सर्वत्सपोवनगतो जनः।।

3. धीरस्याश्रमसंश्रीतस्य वसतस्तुष्टस्य वन्यैफलैः। मानार्हस्य जनस्य वल्कलवतष्त्रासः समुत्पाद्यते।। उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः।

	कोऽयं भो निभृतं तपोवनमिदं ग्रामिकरोत्याज्ञया।।

4. पूर्वं त्वयाप्यभिमतं गतमेवमासी,

 	श्लाघ्यं गमिष्यसि पुनर्विजयेन भर्तुः।
 	कालक्रमेण जगतपरिवर्तमाना,
 	चक्रारपंक्तिरिव गच्छति भाग्यपङ्कतिः।।

00. सुखस्यानन्तरं दुखं दुःखस्यानन्तरं सुखम् पर्यायेणोपनमन्ते नरं नेमिचया इव।।

5. परिहरतु भवान् नृपापवादं न परुषमाश्रमवासिषु प्रोज्यम्। नगरपरिभवान् विमोक्तुमेते वनमभिगम्य मनस्विनो वसन्ति।

6. तीर्थोदकानि समिधः कुसिमानि दर्भान् स्वैरं बनादुपनपन्तुलतपोधनानि। धर्मप्रितया नृपसुता न हि धर्मपीजडा- मिच्छेत् तपस्विषु कुलव्रतमेतदस्याः।।

7. प्रद्वेषो बहुमानवा सङ्कल्पादुपजायते। भर्तुदाराभिलाषित्वादस्यां मे महती स्वता।।

8. कस्यार्थःख कलशेन को मृग्यते वासो यथानिश्चितं दीक्षाम परितवान् किमिच्छति पुनर्देयं गुरोर्यद् भवेत्। आत्मानुग्रहमित्थतीह नृपजा धर्मभिरामप्रिया यद्यास्ति समिप्सितं वदतु तत् कस्याद्य किं दीयताम्। 9. कार्यनैवार्थैर्नापि भोगैर्न बस्त्रै

      र्नाहं काषायं बृत्तिहोतोः प्रपन्नः।
      धीराकन्येयं दृष्टधर्मप्रचारा
      शक्ता चरित्रं रक्षितुं मे भगिन्याः।।

10. सुखंमर्थभवेद् दातुं सुखं प्राणाः सुखं तपः

     सुखमन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम्।।
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Tulsiramtapu&oldid=453389" इत्यस्माद् प्रतिप्राप्तम्