सम्भाषणम्:कृष्णनिम्बपत्रम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अस्य पत्रस्य कृष्णनिम्बपत्रम् इति नाम कुत्रापि न दृश्यते इत्यतः अप्रामाणिकम् इति मन्ये । प्रायेण तत् नाम कन्नडभाषायाः करिबेवु (ಕರಿಬೇವು) इत्यस्य संस्कृतेन अर्वाचीनं अनूदितम् अस्ति ।संस्कृतेन प्रामाणिकं नाम तु कृष्णशाकः इति यच्च आर्युर्वेदपाकशास्त्रादिषु ग्रन्थेषु प्रयुज्यते । तस्मात् अस्य पृष्ठस्य नाम पर्वर्तनं शक्यते? कृष्णनिम्बकम् इति एकं REDIRECT स्थापयितुं शक्यते खलु ।

सुदर्शनः (चर्चा) ११:१३, ३ आगस्ट् २०२० (UTC)[उत्तर दें]