सम्भाषणम्:वेदः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Max Muller अस्य विषये[सम्पादयतु]

"max miller मतम्" इति विषयकविभागः दृष्टः लेखे । किं तावत् प्रमुकं तस्य मतस्य विवरणं यावत् अस्मिन् लेखे पृथक् विभागः एव कृतः?

मम मते max muller कश्चन अध्येता अनुवादकः च आसीत् । क्रैस्तमतप्रचारस्य व वा स्वकुतूहलेन वा सः भारतीयसंस्कृतिं किञ्चित् अधीतवान् । तादृशाः बहवः सन्ति । किन्तु अत्र पृथक् निर्देशः नावश्यकः इति ।

कृपया वर्च्यताम्। Sudarshanhs (चर्चा) १५:१६, १५ नवम्बर २०१६ (UTC)

@Sudarshanhs: अहं भवतः मतेन सह सहमतः। कृपया भवान् स्वस्य विचारस्य अनुसारम् अत्र परिवर्तनं करोतु। सम्पादनकार्ये यदि साहाय्यम् अपेक्षते, तर्हि अहं निश्चयेन साहाय्यं करिष्ये। https://prezi.com/5njphnpgtcue/presentation/?utm_campaign=share&utm_medium=copy ॐNehalDaveND ०४:५०, १६ नवम्बर २०१६ (UTC)
"https://sa.wikipedia.org/w/index.php?title=सम्भाषणम्:वेदः&oldid=404151" इत्यस्माद् प्रतिप्राप्तम्