साहाय्यम्:इन्द्रजाल-पदानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

इन्द्रजालपदानि तु विकिपाठस्य एका विशेषता अस्ति। अनेन मीडियाविकि क्रमादेशाय विभिन्नाः निर्देशाः दातुं शक्यन्ते (यथा हि, अनुक्रमणिकां गूहयितुम् अथवा सुस्थापयितुम्), अथवाऽनेन चरमूल्यात्मकानि फलानि प्राप्तुं शक्यन्ते, येषाम् आवश्यकता फलकेषु प्रायः भवति।


अस्मिन् पृष्ठे इन्द्रजालपदानां द्रुतसन्दर्भार्थं परिचयः दीयते। पूर्णतराय अद्यावधि ज्ञानाय मीडियाविकि-जालस्थलस्य अग्रोक्तानि पृष्ठानि पठितव्यानि:

सामान्या सूचना[सम्पादयतु]

इन्द्रजालपदानि तु त्रिप्रकारकानि:

  • Behavior switches: रोमणे गुरुवर्णानि यानि तु अन्डर्स्कोर् इति चिह्नेन उभयत आवृत्तानि, e.g. __NOTOC__, or keywords using parser function syntax
  • Variables: रोमणे गुरुवर्णानि यानि तु मध्यमकोष्ठयुग्माभ्यां आवृत्तानि, e.g. {{PAGENAME}} (thus resembling templates)
  • Parser functions: कुञ्जीपदानि (कानिचित् # इत्यतः आरभमानाः) यानि तु मध्यमकोष्ठकयुग्मद्वये वर्तन्ते तथा च अपूर्णविरामचिह्नानन्तरं (:) प्राचलानि भवन्ति, यथा हि- {{#expr:2+2}}

तत्र कानिचित् इन्द्रजालपदानि लघुगुर्वक्षरयोः भेदकानि, परन्तु सर्वाणि तु न तादृशानि।

पृष्ठावलम्बितानि इन्द्रजालपदानि तु तत्पृष्ठसम्बन्धिसूचनां गृहीत्वा निवर्तन्ते।

It is possible to substitute parser functions and variables in the same way that templates are substituted (using the subst: keyword). This causes their current value (as evaluated at the time of substitution) to be written into the wikitext.

Behavior switches[सम्पादयतु]

For documentation, refer to the Behavior Switches section of the MediaWiki page.

  • __NOTOC__ (पाठे तु क्वचिदपि स्थातुं शक्नोतीदम्; अनेन अनुक्रमणिका निगूह्यते)
  • __FORCETOC__ (पाठे क्वचिदपि स्थातुं शक्नोति; अनेन अनुक्रमणिका तस्याः सामान्यस्थितौ तिष्ठति नाम प्रथमशीर्षकस्य पूर्वे)
  • __TOC__ (अनेन पदेन पदस्य स्थाने एव अनुक्रमणिका स्थाप्यते)
  • __NOEDITSECTION__ (पृष्ठस्य प्रतिशीर्षकेन सह सम्पाद्यताम् इति तन्तु न आगच्छति) (use <h2> tags to hide the edit link for one header only)
  • __NEWSECTIONLINK__ (adds a "+" link for adding a new section on a non-"Talk" page)
  • __NONEWSECTIONLINK__ (removes the "+" link on "Talk" pages)
  • __NOGALLERY__ (on a category page, replaces thumbnails with normal links)
  • __HIDDENCAT__ (on a category page, makes it a hidden category)
  • __INDEX__ (अन्वेषणयन्त्राणि (Search Engines) पृष्ठस्य सूचिकाप्रविष्टिं कर्तुं सूच्यन्ते अनेन)
  • __NOINDEX__ (tells search engines not to index the page)
  • {{DISPLAYTITLE:title}} (changes the displayed form of the page title)
  • {{DEFAULTSORT:sortkey}} (sets a default category sort key)

For documentation, refer to the Variables section of the MediaWiki page.

  • {{FULLPAGENAME}} (पृष्ठस्य शीर्षकं नामाकाशेन) सहितम्
  • {{PAGENAME}} (पृष्ठस्य शीर्षकं नामाकाशेन रहितम्)
  • {{BASEPAGENAME}} (पृष्ठस्य शीर्षकं तु वर्तमानम् उपपृष्ठं विहाय तथा च नामाकाशं विहाय - अर्थात् पितृपृष्ठं विरहितनामाकाशम् आगच्छति।)
  • {{SUBPAGENAME}} (शीर्षकस्य उपपृष्ठभागः)
  • {{SUBJECTPAGENAME}} (सम्बन्धितं सम्भाषणेतरपृष्ठम्)
  • {{TALKPAGENAME}} (सम्बन्धितं सम्भाषणपृष्ठम्)
  • {{NAMESPACE}} (वर्तमानपृष्ठस्य नामाकाशः)
  • {{SUBJECTSPACE}}, {{ARTICLESPACE}} (सम्बन्धितः सम्भाषणेतरः नामाकाशः)
  • {{TALKSPACE}} (सम्बन्धितस्य सम्भाषणस्य नामाकाशः)
  • {{FULLPAGENAMEE}}, {{NAMESPACEE}} etc. (equivalents encoded for use in MediaWiki URLs)

उपर्युक्तेषु सर्वेषु parameter इति स्वेच्छासङ्केतोऽपि दातुं शक्यते, येन हि वर्तमानं पृष्ठं विहाय अन्यत् पृष्ठं लक्ष्यं भवति एतेषाम्।


  • {{SITENAME}} (विकिपीडिया)
  • {{SERVER}} (//sa.wikipedia.org)
  • {{SERVERNAME}} (sa.wikipedia.org)
  • {{SCRIPTPATH}} (/w)
  • {{CURRENTVERSION}} (current MediaWiki version)
  • {{REVISIONID}} (latest revision to current page)
  • {{REVISIONDAY}}, {{REVISIONDAY2}}, {{REVISIONMONTH}}, {{REVISIONYEAR}}, {{REVISIONTIMESTAMP}}, {{REVISIONUSER}} (date, time, editor at last edit)
  • {{CURRENTYEAR}}, {{CURRENTMONTH}}, {{CURRENTMONTHNAME}}, {{CURRENTMONTHABBREV}}, {{CURRENTDAY}}, {{CURRENTDAY2}}, {{CURRENTDOW}}, {{CURRENTDAYNAME}}, {{CURRENTTIME}}, {{CURRENTHOUR}}, {{CURRENTWEEK}}, {{CURRENTTIMESTAMP}} (current date/time variables)
  • {{LOCALYEAR}} etc. (as above, based on site's local time)
  • {{NUMBEROFPAGES}}, {{NUMBEROFARTICLES}}, {{NUMBEROFFILES}}, {{NUMBEROFEDITS}}, {{NUMBEROFVIEWS}}, {{NUMBEROFUSERS}}, {{NUMBEROFADMINS}}, {{NUMBEROFACTIVEUSERS}} (statistics on English Wikipedia; add :R to return numbers without commas)

Parser functions[सम्पादयतु]

These are documented at the main documentation page unless otherwise stated.

Metadata[सम्पादयतु]

  • {{PAGESIZE:page name}} (size of page in bytes)
  • {{PROTECTIONLEVEL:action}} (protection level for given action on the current page)
  • {{PAGESINCATEGORY:categoryname}} (number of pages in the given category)
  • {{NUMBERINGROUP:groupname}} (number of users in a specific group)

Add |R to return numbers without commas.

Formatting[सम्पादयतु]

  • {{lc:string}} (लघुरोमणाक्षरेषु परिवर्तनम्)
  • {{lcfirst:string}} (प्रथमाक्षरस्य लघुरोमणाक्षरे परिवर्तनम्)
  • {{uc:string}} (गुरुरोमणाक्षरे परिवर्तनम्)
  • {{ucfirst:string}} (प्रथमाक्षरस्य गुरुरोमणाक्षरे परिवर्तनम्)
  • {{formatnum:unformatted num}} (एका सङ्ख्या अर्धविरामसज्जिता आगच्छति; add |R to unformat a number)
  • {{#formatdate:date|format}} (प्रयोक्तुरिच्छाम् अनुसृत्य दिनाङ्कस्य प्रारूपं परिवर्तयति; a default can be given as an optional case-sensitive second parameter for users without date preference; can convert a date from an existing format to any of dmy, mdy, ymd or ISO 8601 formats, with the user's preference overriding the specified format)
  • {{padleft:xyz|stringlength}}, {{padright:xyz|stringlength}} (pad with zeros to the right or left; an alternative padding string can be given as a third parameter; the alternative padding string may be truncated if its length does not evenly divide the required number of characters)
  • {{plural:n|is|are}} (produces alternative text according to whether n is greater than 1)
  • {{#time:format string|date/time object}} (for date/time formatting; also #timel for local time. Covered at the extension documentation page.)
  • {{gender:username|masculine|female|neutral}} (produces alternative text according to the gender specified by the given user in his/her preferences)
  • {{#tag:tagname|content|parameter1=value1|parameter2=value2}} (equivalent to an HTML tag or pair of tags; can be used for nesting references)

Paths[सम्पादयतु]

  • {{localurl:page name}}, {{localurl:page name|query string}} (शीर्षकस्य सापेक्षः पन्थाः)
  • {{fullurl:page name}}, {{fullurl:page name|query_string}} (शीर्षकस्य निरपेक्षः पन्थाः, नयाचारोपसर्गेण विना)
  • {{canonicalurl:page name}}, {{canonicalurl:page name|query_string}} ((शीर्षकस्य निरपेक्षः पन्थाः, नयाचारोपसर्गेण सहितः)
  • {{filepath:file name}} (माध्यमसञ्चिकायाः एकस्याः निरपेक्षं यू-आर्-एल् इत्येतत्)
  • {{urlencode:string}} (input encoded for use in URLs)
  • {{anchorencode:string}} (input encoded for use in URL section anchors)
  • {{ns:n}} (सूचकाङ्क-n इत्यनेन सह नामाकाशस्य नाम; मीडियाविकिनिमित्ते समतुल्यस्यार्थे {{nse:}} इति प्रयोक्तव्यम्)
  • {{#rel2abs: path }} (सापेक्षं सञ्चिकापन्थानं निरपेक्षं करोति; see the extension documentation)
  • {{#titleparts: pagename | number of segments to return | first segment to return }} (शीर्षकं खण्डेषु भञ्जयति; see the extension documentation)

Conditional expressions[सम्पादयतु]

एतानि तु extension documentation page इत्यत्र दत्तानि। केचित् प्राचलाः (parameters) वैकल्पिकाः सन्ति।

  • {{#expr: expression }} (दत्तस्य व्यञ्जकस्य मूल्यम् आकलयति; दृश्यताम् Help:Calculation इति।)
  • {{#if: test string | value if non-empty | value if empty }} (द्वयोः एकं मूल्यं चिनोति, परीक्षणपदस्थानं रिक्तमस्ति न वेति आधृत्य।)
  • {{#ifeq: string 1 | string 2 | value if equal | value if unequal }} (द्वयोः एकं मूल्यं चिनोति, परीक्षणपदस्थाने समाने स्तः न वा इति आधृत्य- सङ्ख्यात्मिका तुलना क्रियते चेद् युज्यते सा।)
  • {{#iferror: test string | value if error | value if correct }} (मूल्यं चिनोति, परीक्षणपदस्थानं प्रासर (parser) त्रुटिं जनयति न वा इति आधृत्य।)
  • {{#ifexpr: expression | value if true | value if false }} (व्यञ्जकस्यैकस्य मूल्यायनम् आधृत्य मूल्यं चिनोति)
  • {{#ifexist: page title | value if exists | value if doesn't exist }} (पृष्ठशीर्षकं विद्यते न वा इति आधृ्त्य मूल्यं चिनोति।)
  • {{#switch: test | case1 = value for case 1 | ... | default }} (परीक्षणपदस्थानस्य मूल्यमाधृत्य विकल्पान् ददाति।)

For the use of these functions in tables, see Conditional tables.