साहाय्यम्:घटकाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सहायार्थं लेखनानि[सम्पादयतु]

संस्कृतभाषाविषये प्रधानसमस्या भवति संस्कृतभाषाया महत्वं न जानन्ति । सर्वेषां प्रति महत्वं ज्ञापनीयम्। ये छात्राः संस्कृतं पठन्ति तेषु स्वल्पा एव संस्कृतभाषया वक्तुं कुशला भवन्ति ।

शास्त्रीपठनसमये एव उच्च शिक्षा विषयं ज्ञात्वा अग्रे गन्तव्यं । संस्कृतभाषा सर्वत्र अस्ति प्रपंचे सर्वेषु प्रान्तेषु भवति इति ज्ञातव्यं ।

तद कृते अहम् एकं WEBSITE निर्माणं कुर्वन्नस्मी ।

संस्कृत छात्राः तेषाम नामानि पुनः कलाशाला नाम अपि प्रेषयति चेत अहम् वेसिते मध्ये स्थापयामि किमर्थंमित्युकते..........

             अहम् भाग्यनगरे अस्मि, अन्यस्मिन् राष्ट्रे संस्कृतं पठति 
नवा  इति संशयः भवति । अन्यस्मिन् राष्ट्रेऽपि संस्कृतं पठति इति ज्ञात्वा मम महान् सन्तोषः जायते । अतः नामानि प्रेषयन्तु ।


WWW.SAMSKRUTAKIRANAM.ORG

Labels: www.sudharma.epapertoday.com Reactions: Thursday, July 23, 2009 संस्कृत आयोगः संस्कृत आयोगः

संस्कृत आयोगः भारत सर्वकारेण दि.अक्टोबर १९५६ तमेवार्शे उद्गोषित: अस्य आयोगास्य मुख्य लक्ष्यमस्ति संस्कृत शिक्षाया: वर्तमान स्थिते: समग्र परिशीलनम १ आयोगः स्वप्रतिवेदनम दि ३० नवम्बर १९५६ वर्षे समर्पितम । अस्य आयोगस्य अध्यक्षः डा.सुनीतिकुमार चटर्जी महोदया: ।

उद्धेश्यम :-

   * संस्कृत शिक्षाया: समग्र परिशीलनम ।
   * विश्वविद्यालय विश्वविद्यालयेतरसम्स्थासु संस्कृतशिक्षापद्धातीनामध्यापनम ।
   * संस्कृतानुसन्धानकार्याणाम् अभिवृद्धये अपेक्शितासूचिता प्रदानं ।

Posted by kiran at 5:44 AM 0 comments Links to this post Labels: संस्कृत आयोगः Reactions: संस्कृत भाषा विषये महापुरुषाणामभिप्रायाः श्रीराम् दिव्यां भव्यां सुभोधां च शुद्धामर्थ प्रदायिनीम् । जननीं बहु भाषाणां वन्दे गीर्वाणभारती ॥

संस्कृतभाषाविषये महापुरुषाणामभिप्रायाः


1.संस्कृत ध्वनिषु , शब्दभांडारे च जीवन शक्तेः जागरणस्य क्षमता अस्ति । भारते क्षेत्रीयभाषाभिः संस्कृतम् अपि अनिवार्यरूपेण अध्यापनीयम् । ( स्वमी विवेकानंदः )

२. संस्कृते एव भारतस्य दर्शनं साहित्यस्य प्रमुखं रूपं च लभ्यते । अतः संस्कृतस्य अध्ययनाय विशिष्टव्यवस्था कल्पनीया । ( अब्दुल कलाम् )

३.संस्कृतं एक तादुशी भाषा या अस्मान् विचारपरम्परया संस्कृत्या सह योजयति । अद्यावधि अस्माकं देशवासिषु एकताया : सौभ्रातृत्तस्य च भावानां संचारयन्ती अस्ति १ ( सर्वेपल्लि.राधाकृष्ण )

४.सस्कृतमस्य देशस्य एकं अमूल्यं संचितं रिक्थम् । संस्कृते भारतीयात्मा अभिव्यक्ताभवत् । अपिचेयं भारतीयभाषाणां जननी सोदरीधात्री च । ( लाल बहदूर्शास्त्री ) Posted by kiran at 4:30 AM 0 comments Links to this post Labels: संस्कृत भाषा विषये महापुरुषाणामभिप्रायाः Reactions: Older Posts Home Subscribe to: Posts (Atom) Comments Sign In Search This Blog


powered by

STARTS ON 19-07-2009 hit counter script hit counter html code Labels

   * DHATUVULU (1)
   * KIRAN (1)
   * LIST OF SANSKRIT AND INDOLOGICAL RESEARCH INSTITUTES IN INDIA (1)
   * SANSKRIT WEBSITES (1)
   * SANSKRIT ACEDEMICS (1)
   * telugu dvaara samskrutam nerchukovatam (1)
   * world wide sanskrit acedemics (1)
   * www.sudharma.epapertoday.com (1)
   * संस्कृत (1)
   * संस्कृत आयोगः (1)
   * संस्कृत भाषा विषये महापुरुषाणामभिप्रायाः (1)
   * హిందూ న్యూస్ పేపర్ (1)


आन्तर्जाले संस्कृतस्य संघाः(ग्रुप्) भाषा दृष्ट्या सर्वतो न्युना एव दृश्यन्ते । अतः संस्कृतवान्धवाः सन्दर्भेऽस्मिन् जागरुका भवेयुः । विषयानुगुणम् वयं संघसंख्यां वर्धयितुं शक्नुमः । यथा-काव्य-दर्शन-वेद-पुराण-उपनिषद्-विज्ञान-भाषा-व्याकरण-सौन्दर्यशास्त्र-पाकशास्त्र-कविकण्ठ-नाटक-सम्मेलन-शिविर-भाषाक्रीडा-प्रभृतयः संघगतविषया भवितुं शक्यन्ते । तत्तद्विषयाभिज्ञसंस्कृतवान्धवाः स्वस्वक्षेत्रं पश्यति चेद् संस्कृतसंघस्य संख्या अपि वर्धिता भविष्यति, विषयानुगुणं संस्कृतवान्धवानां वर्गीकरणमपि भवतीति मन्ये । संस्कृतवान्धवानां सन्दर्भेऽस्मिन् अभिमतानि काङ्क्षे । भवदीय- विभूति

" आन्तर्जालमधये अन्वेषणकाले संस्कृतसंघस्य(संस्कृतग्रुप्) संख्याः स्वल्पा एव दृश्यन्ते । भाषाव्याकरणपुराणवेदादिविषयसम्बलितसंघाः तु दृश्यन्ते किन्तु संस्कृतकुटुम्बीयभावानुभवानाम् आदान- प्रदानात्मकसंघाः विरला एव । अतः विश्वसंस्कृतकुटुम्बनिर्माणोद्देशेन "वसुधासुधा" इत्येकस्य आन्तर्जालसंघस्य परिकल्पना अस्मासु स्फुरिता । "वसुधैव कुटुम्बकम्" इति शाश्वतमहावाक्यस्य स्मारकं स्यादिति विचार्य आन्तर्जालसंघस्यास्य नाम "वसुधासुधा" इति निर्णितम् । विश्वसंस्कृतकुटुम्बस्य विविधा वार्ताः आन्तर्जालपत्रेऽस्मिन् प्रकाशयिष्यन्ते । आन्तर्जालसंघसदस्याः स्वकीयलेखान्, अनुभवान्, विविधाः समस्याः, सुपरामर्शान्, कुटुम्बवार्ताः(जन्मोत्सवः,शैक्षिकप्रगतिः,अपत्यचित्राणि,मातृणां भगिनीनां वा विविधपाककौशलानि, परिधानादिविषयाः), सांस्कृतिकवार्ताः, विविधसंगोष्ठिसम्मेलनादिवार्ताश्च आन्तर्जाल पत्रेऽस्मिन् प्रकाशयितुं शक्यन्ते । प्रत्येकस्मिन् षण्मासे संकलितलेखान् ब्लग् माध्यमेन चित्रणं कृत्वा प्रकाशयिष्यन्ते । संघसदस्यानां कृते लिंक् प्रदास्यतेऽनुक्रमात् । संस्कृतभाषायां लिखितुम् असमर्था सम्प्रति हिन्दीभाषायां आङ्गलभाषायां वा लेखितुं शक्नुवन्ति । शनैः शनैः देवनागर्यामपि लेखितुम् अभ्यासः कारयिष्यते । भवदीयसुपरामर्शावलिभि वसुधासुधायाः पत्रमिदं श्यामलं स्यादिति काङ्क्षे । भवतां भवतीनां च संस्कृतवान्धवानां सदस्यता विश्वसंस्कृतकुटुम्बनिर्माणोद्देशेन निर्मितास्यास्य आन्तर्जालसंघस्य जीवनमन्दाकिनी वर्तते ।सम्पर्कार्थम्- mailto:vasudhasudha@groups.facebook.com भवदीय- विभूतिः."

"https://sa.wikipedia.org/w/index.php?title=साहाय्यम्:घटकाः&oldid=359267" इत्यस्माद् प्रतिप्राप्तम्