साहाय्यसम्भाषणम्:देवनागरीलिप्या कथं लेखनीयम्?
Jump to navigation
Jump to search
जल वायु प्रदुषन इति विषयं अधिकृत्य चित्र मध्यमेन प्रस्तुतिः | छात्रः दश वाक्यानां निर्माणं करिष्यन्ति
उपरिस्थं वाक्यम् अशुद्धं वर्तते । शुद्धिः आवश्यकी ।
अस्य शीर्षकं साहाय्यम् इति भवेत् न तु सहाय्यम् इति । अतः अत्र परिवर्तनम् आवश्यकम् । अत्र पश्यतु ।
अत्र help लिखित्वा पश्यतु ।
http://www.sanskrit-lexicon.uni-koeln.de/aequery/index.html
शीर्षकमेव शुद्धं करणीयम् इति न्यायसङ्गतं न तु पुनर्निर्देशनं न्यायसङ्गतम् । -ले, NehalDaveND १४:५२, १८ मार्च २०१४ (UTC)