सेवफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सेवफलम्
सेववृक्षस्य शाखा, पुष्पं, फलं, बीजं चापि

एतत् सेवफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् सेवफलम् अपि सस्यजन्यः आहारपदार्थः । इदं सेवफलम् आङ्ग्लभाषायां Apple इति उच्यते । एतत् सेवफलम् अकृष्टपच्यम् अपि । सेवफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् सेवफलम् अपि बहुविधं भवति ।

सेवपुष्पम्
द्विविधः सेवरसः
विक्रयणार्थं संस्थापितानि विभिन्नानि सेवफलानि
वृक्षे दृश्यमानानि सेवफलानि


"https://sa.wikipedia.org/w/index.php?title=सेवफलम्&oldid=301552" इत्यस्माद् प्रतिप्राप्तम्