सोनकोशानदी
सोनकोशा नदी (स्वर्णकोशा, गदाधरा अपि इत्यपि नामभिः ज्ञायते) ब्रह्मपुत्रानद्याः उत्तरे वहन्ती उपनदी अस्ति। एषा नदी भूटानस्य उत्तरभागे उद्भवति, तस्मात् दक्षिणं प्रति प्रवह्य भारते अस्मिन् असमराज्ये ब्रह्मपुत्रानद्यां मिलति।
एषा नदी स्वस्व प्रवाहपथे विभिन्नेषु स्थलेषु भिन्नानि नामानि वहति – स्वर्णकोशा, संकोशा, गदाधरा, गङ्गाधरा इत्यादीनि।[१][२]


स्रोतं च मार्गः
[सम्पादयतु]भूटानदेशे अस्याः नाम पुनात्साङ्ग चू (वाङ्गचू अपि) इति अस्ति। फो चू नाम्नी तथा मो चू नाम्नी द्वे उपनद्यौ पुनाखा नगरे संगम्य अस्याः प्रमुखं स्रोतः सञ्जनयतः। तस्मिन्नेव संगमे भूटानस्य प्रसिद्धं पुनाखा ज़ोंग् दुर्गं निर्मितम् अस्ति।
सोनकोशा नदी भूटानस्य उच्चहिमालयपर्वतप्रदेशे उद्भूय भारतं प्रविशति। भारतस्य असमराज्ये धुबरीजनपदे गौरिपुरे समीपे एषा ब्रह्मपुत्रानद्यां संलग्ना भवति। रैदाक्-उपनद्याः जलग्रहणक्षेत्रं विना, अस्याः जलग्रहणक्षेत्रं प्रायः १२,०६१ वर्गकिलोमीटरमिति अस्ति।
प्राकृतिकसौन्दर्यम्
[सम्पादयतु]एषा नदी हरितनीलवर्णेन शोभनं जलं वहति। स्वच्छं जलं, शुभ्रं रेतः च इमां रमणीयतां दर्शयतः। अतः एषा नदी ग्रीष्मकाले देशीयैः जनैः पिकनिक् स्थले इव उपयुज्यते।
सांस्कृतिकं आर्थिकं च महत्वम्
[सम्पादयतु]एषा नदी क्षेत्रस्य कृषकाणां जीवनस्य आधारः अस्ति। कृषिकर्मणि, मत्स्यपालनाय, जलयात्रायां च उपयोगः दृश्यते। यद्यपि वर्षाकाले बाढा आपद्यते, तथापि तस्याः कृते क्षेत्रे उर्वरता वर्धते।
जलविद्युत् योजनाः
[सम्पादयतु]भारत-भूटानयोः सहयोगेन सोनकोशायाः प्रवाहे किञ्चन जलविद्युत् योजनाः आरभ्यन्ते। पुनात्साङ्ग चू-१ तथा पुनात्साङ्ग चू-२ योजनाः प्रमुखाः। २०१६ तमे वर्षे भारतसर्वकारेण एषां योजनानां कृते ९,३७५.५८ कोटिरूप्यकाणां वित्तीयस्वीकृति प्रदानिता।
पुनात्साङ्ग चू-२ योजना भूटानस्य वाङ्ग्दु फोद्रङ् जनपदे स्थितः अस्ति, यत्र १०२० मेगावाट्-विद्युत् उत्पादनक्षमता अस्ति।
उपनद्यः
[सम्पादयतु]- मो चू – उत्तरभूटानप्रदेशात् आगता उपनदी।
- फो चू – हिमपर्वतानां समीपात् आगता उपनदी।
सन्दर्भाः
[सम्पादयतु]- Jordans, Bart (2005). Bhutan: A Trekker's Guide. Cicerone. ISBN 1-85284-398-5.
बाह्यसन्धयः
[सम्पादयतु]- ↑ "Sankosh River: West Bengal-Assam Border, a Popular Summer Destination". 101 Things. आह्रियत 26 दिसंबर 2024.
- ↑ "Sankosh River". Learn UPSC. आह्रियत 26 दिसंबर 2024.