हन्टर् प्रक्रिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वर्ष १८८७ मध्यॆ , निल्सेन् ऎवं पेट्टेर्सेन् इति नाम्नै परिशोधकौ क्षारातु ( sodium ) उपयोज्य टैटानियं चतुर्नीरेयस्य निर्नीरेयनं (dechlorination ) कृत्वा टैटानियस्य उत्पादन-प्रक्रिया प्रकटितवन्तौ । एषया प्रक्रियया व्यापारार्थं १९१० वर्षॆ हण्टर् नाम परिशोधक: वाणिज्यक उत्पादन रीत्या: आविष्करणं कृतवान । अत: ' हण्टर् प्रक्रिया ' इति प्रसिद्धा अभवत् । एषा लोहस्य उत्पादन चरित्रॆ प्रप्रधम प्रक्रिया आसीत् । एषाया: रसायनिक समीकरणम् एवमस्ति -

TiCl4 + 4Na = Ti + 4NaCl

एषायां प्रतिक्रियायां क्षारातु उच्च तापमानॆ द्रव्य रूपेण भवति । क्षारातु जलेन सह केवलं स्पर्षा भवतिचेत् विस्फोटक रसायन प्रतिक्रिया भवति । तदर्थं क्षारातु: पालनं, द्रवीकरणं, तस्य विसर्जनं, उत्पादित टैटानियस्य शुद्धी अपि बहु कष्टाय ऎव इति कारणेन एषा प्रक्रिया बहु प्रमादास्पदा आसीत् । क्षारातु: अधिक मूल्यं, तस्य परिमित उपलब्धी कारणेन, उत्पादित टैटानियस्य मूल्यं अपि अधिकमासीत् । एतेन कारणेन एषा प्रक्रिया अधुना प्रचलिता नास्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हन्टर्_प्रक्रिया&oldid=440435" इत्यस्माद् प्रतिप्राप्तम्