हल्बिकभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हल्बिक
भौगोलिकविस्तारः छत्तीसगढ, ओडिशा, महाराष्ट्रम्, आन्ध्रप्रदेशः
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
उपश्रेण्यः
कमर
भुञ्जीया
नाहरी

हल्बिकभाषाः हिन्द-आर्यभाषायाः पूर्वशाखायाः सन्ति, भारतस्य दक्षिणछत्तीसगढराज्ये मुख्यतया भाष्यन्ते । ताः ओडिया-मराठी-योः मध्ये माध्यमिकाः सन्ति । तेषु हल्बी, कमर, भुञ्जिया, नाहरी च सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हल्बिकभाषाः&oldid=468816" इत्यस्माद् प्रतिप्राप्तम्