१८४८

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८४८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे जीवविज्ञानिनः प्रथमवारम् "उत्परिवर्तनेन" जातं कृष्णवर्णस्य पक्षयुक्तं पतङ्गं सङ्गृहीतवन्तः ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

१८४८तमस्य वर्षस्य एप्रिल्-मासस्य २६ तमे दिनाङ्के भारतस्य केरलराजस्य तिरुवनन्तपुप्रदेशस्य उत्तरदिशि स्थिते "किळिमानूरु" नामके ग्रामे राजवंशे अद्वितीयस्य चित्रकालाकारस्य राजारविवर्मणः जन्म अभवत् ।

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८४८&oldid=411487" इत्यस्माद् प्रतिप्राप्तम्