१८६९

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८६९ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे जर्मनीदेशीयः जोहान् मिषर् "न्युक्लियिक् आम्लं" पृथक् कृत्य तस्य रासायनिकं विश्लेषणम् अकरोत् ।
अस्मिन् वर्षे विश्वे एव प्रथमवारं "पक्षिणां रक्षणशासनं" ब्रिटिष्-संसत् अङ्ग्यकरोत् ।
अस्मिन् वर्षे रासायनिकसंयुक्तैः निर्मितं प्रथमं कृतकम् औषधं "क्लोराल्" सिद्धम् अभवत् ।
अस्मिन् वर्षे विश्वे प्रथमवारं जर्मनीदेशस्य "हैडल्बर्ग" प्रदेशीयः वैद्यः गुस्ताव् सैमन् मार्गरीट् क्लेब् नामिकायाः नष्टं मूत्रकोशं शस्त्रचिकित्सायाः द्वारा निष्कासितवान् ।
वैद्यकीये क्षेत्रे क्ष-किरणक्रमस्य संशोधकः जर्मनीदेशीयः विल्हेल्म् कार्नार्ड् रोण्ट्जेन् स्विट्जर्लेण्ड्देशस्य जूरिक् इत्यत्र अस्मिन् वर्षे वैद्यपदवीं प्राप्नोत् ।
अस्मिन् वर्षे सुसन्ततेः संशोधकः फ्रान्सिस् गाल्टन् मानवानां मानसिकं सामर्थ्यम् अपि विभिन्नेषु स्तरेषु भवति इति प्रत्यपादयत् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे कन्नडसाहित्यलोकस्य अप्रतिमः कविः मुद्दणः भारतस्य कर्णाटकराज्यस्य उडुपिमण्डलस्य "नन्दळिके" इति ग्रामे जन्म प्राप्नोत् ।
अस्मिन् वर्षे प्रसिद्धः भारतरत्नभूषितः तत्त्वज्ञानी, स्वातन्त्र्ययोद्धा च डा भगवान् दासः जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनवरिमासे "कन्नड-कादम्बरीणां पितामहः" इत्येव प्रसिद्धः "सद्बोधचन्द्रिका" इत्यस्याः मासपत्रिकायाः आरम्भकर्ता "वेङ्कटेश तिरुको कुलकर्णी" भारतदेशस्य कर्णाटकराज्यस्य हावारिसमीपे "गळगनाथ" इति ग्रामे जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे अक्टोबर्-मासस्य २ दिनाङ्के भारतदेशस्य गुजरातराज्यस्य "पोरबन्दर्" इति स्थाने "भारतस्य राष्ट्रपिता" इत्येव प्रख्यतः महात्मा गान्धिः जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८६९&oldid=411509" इत्यस्माद् प्रतिप्राप्तम्